Menu

05. Shri Jnananandendra Sarasvati

Ashrama Name: Shri Jnananandendra Sarasvati

Birth Place: A village called “Mangala” in the Chola country (exact location uncertain)

Purvashrama Father’s Name: Nagesha

Years as Pithadhipati: 63

Siddhi: 2896 Manmatha Margashirsha Shukla Saptami (BCE 206-Nov-05)

Other:

This Acharya was always meditating on Chandramaulishvara. He was also a great expert in logic, and had composed a commentary by name Chandrika on Shri Sureshvaracharya’s work Naishkarmya Siddhi. Due to His great knowledge He was also known as “Jnanottama”.

श्रीसर्वज्ञसदाशिवबोधेन्द्रकृता पुण्यश्लोकमञ्जरी

जातो मङ्गलनाम्नि चोलविषये नागेशसंज्ञाद् द्विजा-
च्छ्रीज्ञानोत्तम इत्यवाप्तबिरुदो यस्तार्किकाग्रेसरः।
ज्ञानानन्दमुनिस्त्रिषष्टिशरदः सम्मण्ड्य पीठीं गुरोः
सिद्धिं मन्मथमार्गशीर्षसितसप्तम्याम् अवापत्सुधीः॥१२॥

॥ श्रीसदाशिवेन्द्रसरस्वतीश्रीचरणविरचिता जगद्गुरु-रत्न-माला ॥

यमि-पञ्चकम् अञ्चितोज्ज्वलाख्यं शमितान्योक्ति च सत्यबोध-मुख्यम् ।
पर-वैभव-वारि-विद्यम् अन्तः करवै तत् त्रितयं च चिद्घनान्तम् ॥ ३९ ॥

॥ पञ्चषष्टितमैः पीठाधिपतिभिः श्रीमत्सुदर्शनमहादेवेन्द्रसरस्वतीश्रीचरणैः प्रणीतः श्री-काञ्ची-कामकोटि-पीठ-जगद्-गुरु-परम्परा-स्तवः ॥

ज्ञानानन्द-मुनीन्द्रार्यं ज्ञानोत्तम-पराभिधम् ।
चन्द्रचूड-पदासक्तं चन्द्रिका-कृतम् आश्रये ॥ १३ ॥