Menu

09. Shri Shankarendra Sarasvati (1)

Ashrama Name: Shri Shankarendra Sarasvati (1)

Appellation Kripa Shankara

Birth Place: Andhra Desha

Purvashrama Name: Gangayya

Purvashrama Family: Gargya Gotra, father Atmanna Somayaji

Years as Pithadhipati: 40

Siddhi: 3169 Vibhava Kartika Krishna Tritiya (CE 0069-10-29)

Siddhi Place: Vindhya Parvata

Other:

This Acharya was very active in popularizing the Shanmata advised by the Adi Acharya. He ensured that Tantric practices contrary to the Vedic tradition were avoided and the pure Shanmata followed all over Bharata.

श्रीसर्वज्ञसदाशिवबोधेन्द्रकृता पुण्यश्लोकमञ्जरी

आन्ध्रेष्वात्मणसोमयाजितनयो गर्गान्वयो गङ्गया-
भिख्यः ख्यापितषण्मतः शिवहरिस्कन्दादिसेवाध्वनि।
तन्त्राचारविदूरमेव परितो वेदैकमार्गोदितं
संस्थाप्याद्वयम् अप्यधाद् द्वयकथादूरं कृपाशङ्करः॥१७॥
श्रीकैवल्यमुनीन्द्रशासनवशात् श्रीविश्वरूपाभिधं
शृङ्गेर्यां निहितं विधाय नियमान् लोके व्यवस्थाप्य च।
चत्वारिंशतम् एकयुक्तम् अभिमण्ड्याचार्यपीठीं दिशं
प्रस्थायैडविडस्य सिद्धिमभजद्विन्ध्ये कृपाशङ्करः॥१८॥
विभवे विभुरूर्जितः परोर्जे परमापानुतृतीयम् अद्वितीयः।
परमं पदम् आत्मनीनमेकं परमानन्दमयं परापराख्यम्॥१९॥

॥ श्रीसदाशिवेन्द्रसरस्वतीश्रीचरणविरचिता जगद्गुरु-रत्न-माला ॥

यमि-पञ्चकम् अञ्चितोज्ज्वलाख्यं शमितान्योक्ति च सत्यबोध-मुख्यम् ।
पर-वैभव-वारि-विद्यम् अन्तः करवै तत् त्रितयं च चिद्घनान्तम् ॥ ३९ ॥

॥ पञ्चषष्टितमैः पीठाधिपतिभिः श्रीमत्सुदर्शनमहादेवेन्द्रसरस्वतीश्रीचरणैः प्रणीतः श्री-काञ्ची-कामकोटि-पीठ-जगद्-गुरु-परम्परा-स्तवः ॥

(९) श्री-कृपाशङ्करार्याणां मर्यादातीत-तेजसाम् ।
षण्मताचार्यक-जुषाम् अङ्घ्रि-द्वन्द्वम् अहं श्रये ॥ १७ ॥