Menu

11. Shri Chidghanendra Sarasvati

Ashrama Name: Shri Chidghanendra Sarasvati

Appellation Shivananda Chidghana

Birth Place: Karnataka

Purvashrama Name: Ishvara

Purvashrama Father’s Name: Ujjvala

Years as Pithadhipati: 45

Siddhi: 3272 Virodhikrit Magha Shukla Dashami (CE 0172-Jan-22)

Other:

He was known as Shivananda Chidghana due to His always being fond of blissfully doing puja to Kamakshi and Chandramaulishvara.

श्रीसर्वज्ञसदाशिवबोधेन्द्रकृता पुण्यश्लोकमञ्जरी

कर्णाटोज्ज्वलसूनुरीश्वरवटुः श्रित्वा सुरेशं चिरात्
श्रीभाष्याद्युपलभ्य तस्य च धुरामासाद्य पीठे वसन्।
निन्ये तत्र शिवाः (४५) समाः शिव इव श्रेयोऽर्थिनां देहिनां
दातुं श्रेय उपागतोऽयमिव यः श्रीचिद्घनाख्यो बभौ॥२१॥
प्राप्तं क्षीरसरित्तटाद् हरिरिति ख्यातं च वात्स्यायनं
पीठे स्वे विनिवेश्य दत्तनियमं सञ्चार्य च प्रक्रियाम्।
कल्यब्दे च विरोधिकृत्यनुतपं(पः?) शुद्धे दशम्यामगात्
स्वं रूपं परमं सुधीशतनुतः श्रीचिद्घनश्चिद्घनम्॥२२॥

॥ श्रीसदाशिवेन्द्रसरस्वतीश्रीचरणविरचिता जगद्गुरु-रत्न-माला ॥

यमि-पञ्चकम् अञ्चितोज्ज्वलाख्यं शमितान्योक्ति च सत्यबोध-मुख्यम् ।
पर-वैभव-वारि-विद्यम् अन्तः करवै तत् त्रितयं च चिद्घनान्तम् ॥ ३९ ॥

॥ पञ्चषष्टितमैः पीठाधिपतिभिः श्रीमत्सुदर्शनमहादेवेन्द्रसरस्वतीश्रीचरणैः प्रणीतः श्री-काञ्ची-कामकोटि-पीठ-जगद्-गुरु-परम्परा-स्तवः ॥

(११) स्तुमः सदा शिवानन्द-चिद्घनेन्द्र-सरस्वतीन् ।
कामाक्षी-चन्द्रमौल्यर्चा-कलनैक-लसन्मतीन् ॥ १९ ॥