Menu

12. Shri Chandrashekharendra Sarasvati (1)

Ashrama Name: Shri Chandrashekharendra Sarasvati (1)

Appellation Sarvabhauma Chandrashekhara

Birth Place: Banks of the Palar River

Purvashrama Name: Hari

Purvashrama Gotra: (Shri-?)Vatsa

Years as Pithadhipati: 63

Siddhi: 3335 Ananda Ashadha Shukla Navami (CE 0234-Jun-23)

Other:

This Acharya, after appointing His successor at the Peetham and thereby arranging for its administration, went to an isolated place and took up a rare and great vow by name Sarvabhauma Charya. By this observance He won over fatigue, sleep and hunger.

श्रीसर्वज्ञसदाशिवबोधेन्द्रकृता पुण्यश्लोकमञ्जरी

श्रीचिद्घनेन्द्रनियतः शरदस्त्रिषष्टिं श्रीकामकोटिम् अभिमण्ड्य ततश्च कञ्चित्।
सच्चिद्घनाख्यम् अनुशिष्य वृतोऽपि शिष्यैः श्रीचन्द्रशेखरगुरुः सवपुस्तिरोऽधात्॥२३॥
आनन्दमयम् आनन्दे आषाढ्याषाढपूर्वके।
नवम्याम् अनवम्यं स्वं पदम् आपत् परात्परम्॥२४॥

॥ श्रीसदाशिवेन्द्रसरस्वतीश्रीचरणविरचिता जगद्गुरु-रत्न-माला ॥

सुमहाव्रत-सार्वभौमचर्या-श्रम-हानाय निगूढ-योग-चर्यः ।
शमदां मम चन्द्रशेखरेन्द्रः स मुदं पातु जगद्गुरुर्वितन्द्रः ॥ ४० ॥

॥ पञ्चषष्टितमैः पीठाधिपतिभिः श्रीमत्सुदर्शनमहादेवेन्द्रसरस्वतीश्रीचरणैः प्रणीतः श्री-काञ्ची-कामकोटि-पीठ-जगद्-गुरु-परम्परा-स्तवः ॥

(१२) सार्वभौमाभिध-महा-व्रत-चर्या-परायणान् ।
वन्दे जगद्गुरूंश्चन्द्रशेखरेन्द्र-सरस्वतीन् ॥ २० ॥