Menu

13. Shri Sacchidghanendra Sarasvati

Ashrama Name: Shri Sacchidghanendra Sarasvati

Appellations: Kashtamauni Sacchidghana, Avadhuta Sacchidghana

Birth Place: banks of the Garuda Nadi (Gedilam River in TN)

Purvashrama Name: Shesha

Purvashrama Father’s Name: Shridhara Pandita

Years as Pithadhipati: 37

Siddhi: 3372 Khara Margashirsha Krishna Prathama (BCE 271-Dec-04) at age 69

Siddhi Place: Kanchi Kayarohaneshvara Temple

Other:

This Acharya appears to have ascended to the Pithadhipatya at age 32. Until the age of 37 He was in the Matham. He then foresaw His avadhuta state and since He could not continue His duties as Pithadhipati in such a state, He appointed His shishya in His place and left the Matham. He would be occasionally seen at random places of the City of Kanchi as an Avadhuta, in deep Kashtha Mauna.

He spent 32 years in this state, childlike and innocent. However some childish fools thought He was a lunatic and would throw grass and stones on him. He would care the least for the same. At the age of 69, by Ishvara Sankalpa, He entered into the Kayarohaneshvara temple in Kanchipuram, and caused His body to dissolve in the Shiva Lingam. [Some say that only after this the Shiva came to be called Kayarohaneshvara – Kaya = body; Arohana = ascending.]

श्रीसर्वज्ञसदाशिवबोधेन्द्रकृता पुण्यश्लोकमञ्जरी

सप्तत्रिंशद् असौ समाः समनुभूयाचार्यपीठीधुरां
श्रीविद्याघनम् आन्ध्रवर्णिनम् अधाच्छ्रीनायनाख्यं मठे।
भ्राम्यन् बालवद् अन्तरे पुरवरस्याऽऽधूतवृत्तिः स्थिरः
श्रीसच्चिद्घनदेशिकः समभजत् स्वान्तर्धिम् अन्वीश्वरम्॥२५॥
सूनुः श्रीधरपण्डितस्य गरुडस्रोतस्विनीतीरभूः
शेषाख्यो गुरुचन्द्रशेखरमुनेः शिष्यश्च सच्चिद्घनः।
वर्षान् सप्ततिम् एकवर्जम् अनुभूयाध्यात्मबुद्ध्या सुखं
देहान्ते शिवलिङ्गमध्यम् अविशत् कायाधिरोहेशितुः॥२६॥
खरेऽखरप्रकृतिरघासहः सहे परोरजाः परम् अपरे च पक्षके।
अधाद् अधिप्रतिपद् अनापदास्पदं परात्परं पदम् अशरीरम् अव्ययम्॥२७॥

॥ श्रीसदाशिवेन्द्रसरस्वतीश्रीचरणविरचिता जगद्गुरु-रत्न-माला ॥

फल-हायन-काष्ठ-मौन-सेवा-बल-हासास्पद-बाल-मुग्ध-भावम् ।
अजरामरम् आत्त-लिङ्ग-भावं भज सच्चिद्घनम् अन्तरङ्ग देवम् ॥ ४१ ॥

॥ पञ्चषष्टितमैः पीठाधिपतिभिः श्रीमत्सुदर्शनमहादेवेन्द्रसरस्वतीश्रीचरणैः प्रणीतः श्री-काञ्ची-कामकोटि-पीठ-जगद्-गुरु-परम्परा-स्तवः ॥

(१३) समा-द्वात्रिंशद्-अत्युग्र-काष्ठ-मौन-समाश्रयान् ।
जित-मृत्यून् महा-लिङ्ग-भूतान् सच्चिद्घनान् नुमः ॥ २१ ॥