Menu

19. Shri Vidyaghanendra Sarasvati (2)

Ashrama Name: Shri Vidyaghanendra Sarasvati (2)

Purvashrama Name: Shrikantha

Purvashrama Father’s Name: Umesha Shankara

Years as Pithadhipati: 13

Siddhi: 3498 Hemalambi Ashvayuja Shukla Navami (CE 0397-Sep-18)

Other: In His Purvashrama, this Acharya was afflicted by a skin disease called Shvitra. Such disease are results of previous paapakarmas. So to expiate them, starting from age of eight (possibly after His upanayana was done), He performed one thousand and eight namaskaras unto Surya everyday and continuous japa of Shodashi Mahamantra. Due to this devotion to Surya He was called Suryadasa. By His tapas not only did He cure Himself of the disease but He got great spiritual maturity and desired to attain moksha.

Thus at the age of eighteen He took Sannyasa and undertook great tapas with the mauna vrata. He controlled His prana and became one who could determine the time of His leave the mortal coils.

श्रीसर्वज्ञसदाशिवबोधेन्द्रकृता पुण्यश्लोकमञ्जरी

श्रीकण्ठोऽयम् उमेशशङ्करसुतः श्वित्री वयस्यष्टमे
निर्हन्तुं गदम् अन्वहं कृतनमःसाहस्रम् अर्कं भजन्।
श्रीविद्याजपतश्च नीरुजतनुर्जातस्तथाऽष्टादशे
सन्न्यस्यन् स सुरेन्द्रदेशिकपदं प्रापत् प्रशान्तान्तरः॥४१॥
मौनी तपःस्ववशमृत्युरधिस्वपीठम् अब्दांस्त्रयोदश विहृत्य च शङ्करेन्द्रम्।
निक्षिप्य दत्तगुरुवाचम् अलब्ध सिद्धिं सद्धेमलम्बिनि तथाऽह्नि महानवम्याम्॥४२॥

॥ श्रीसदाशिवेन्द्रसरस्वतीश्रीचरणविरचिता जगद्गुरु-रत्न-माला ॥

चिर-साधित-षोडशी-प्रसाद-क्षरित-श्वित्र-रुजं निरस्त-वादम् ।
स्ववशासुविसर्गम् अर्कभृत्यं नवविद्याघनम् आश्रितोऽस्मि नित्यम् ॥ ४८ ॥

॥ पञ्चषष्टितमैः पीठाधिपतिभिः श्रीमत्सुदर्शनमहादेवेन्द्रसरस्वतीश्रीचरणैः प्रणीतः श्री-काञ्ची-कामकोटि-पीठ-जगद्-गुरु-परम्परा-स्तवः ॥

(१९) श्रीविद्या-करुणा-लब्ध-ब्रह्मविद्या-हृतामयान् ।
वन्दे वशंवद-प्राणान् मुनीन् विद्याघनान् मुहुः ॥ २८ ॥