Menu

25. Shri Sacchidanandaghanendra Sarasvati (1)

Ashrama Name: Shri Sacchidanandaghanendra Sarasvati (1)

Birth Place: Shrimushnam

Purvashrama Name: Shivasamba

Purvashrama Father’s Name: Krishna

Years as Pithadhipati: 21

Siddhi: 3648 Prabhava Ashadha Shukla Prathama (CE 0547-Jun-06)

Siddhi Place: Prabhasa

Other:
This Acharya had the unique capability (by meditating upon Ishvara in all life forms) of being able to understand the language of insects, birds, reptiles and other animals as well.

At the end of His physical existence, He (like Shri Sureshvara, the 2nd Acharya) turned His body into a Shiva Linga by His yogic powers and attained siddhi.

श्रीसर्वज्ञसदाशिवबोधेन्द्रकृता पुण्यश्लोकमञ्जरी

श्रीमुष्णकृष्णतनयः शिवसाम्बनामा यस्त्रिः प्रदक्षिणितपुण्यमहिर्महात्मा।
श्रीचित्सुखेन्द्रयमिनः श्रितशिष्यभावः श्रीशारदामठविभुः समभूत् स शान्तः॥५२॥
यदीयवृत्तं निबबन्ध मन्थो निबन्धने सिद्धजयाभिधाने।
स विंशतिं सैकसमाः स्वपीठे निषद्य नित्यत्वम् अवाप सद्यः॥५३॥
अधिसप्ततिके चतुश्शिरस्के (४७०) सच्चिदानन्दघनः स सन् शकाब्दे।
प्रभवे प्रभवन् शुचिश्च शुच्योः प्रथमायां पृथुलिङ्गताम् अवापत्॥५४॥

॥ श्रीसदाशिवेन्द्रसरस्वतीश्रीचरणविरचिता जगद्गुरु-रत्न-माला ॥

कृमि-कीट-पतङ्ग-सत्त्व-भाषा-क्रम-विज्ञः स धुनोतु सत्त्व-दोषान् ।
रस-साधन-सिद्ध-लिङ्ग-रूपः स चिदानन्दघनः स-सत्-स्वरूपः ॥ ५५ ॥

॥ पञ्चषष्टितमैः पीठाधिपतिभिः श्रीमत्सुदर्शनमहादेवेन्द्रसरस्वतीश्रीचरणैः प्रणीतः श्री-काञ्ची-कामकोटि-पीठ-जगद्-गुरु-परम्परा-स्तवः ॥

(२५) भजे श्रीसच्चिदानन्द-घनेन्द्रान् रस-साधनात् ।
लिङ्गात्मना परिणतान् प्रभासे योगसंश्रिते ॥ ३३ ॥