Menu

31. Shri Brahmanandaghanendra Sarasvati (1)

Ashrama Name: Shri Brahmanandaghanendra Sarasvati (1)

Birth Place: Banks of Garuda Nadi (River Gedilam in Tamil Nadu)

Purvashrama Name: Jyeshtha Rudra

Purvashrama Father’s Name: Ananta

Years as Pithadhipati: 13

Siddhi: 3768 Prabhava Ashadha Shukla Dvadashi (CE 0667-Jun-12)

Other:
This Acharya inspired King Lalitaditya Muktapida of Kashmir who had come South on a Vijaya Yatra. The king later constructed a great Annadana Shala in Kashmir in after Acharya’s Purvashrama name.

श्रीसर्वज्ञसदाशिवबोधेन्द्रकृता पुण्यश्लोकमञ्जरी

आनन्तिर्ज्येष्ठरुद्रो द्रविडिषु गरुडह्रादिनीसीम्नि जातो
बोधेन्द्राचार्यशिष्यो भुवनगुरुधुरां पालयञ्छीलयुक्तः।
कृत्स्नक्ष्मामण्डलीजिन्नृपवरललितादित्यनुत्यार्चिताङ्घ्रिः
श्रीब्रह्मानन्दसान्द्रः प्रभवशुचिशुचिद्वादशीयाह्नि लिल्ये॥६०॥

॥ श्रीसदाशिवेन्द्रसरस्वतीश्रीचरणविरचिता जगद्गुरु-रत्न-माला ॥

यमि-धीघन-चिद्विलास-साधू स-महादेव-समग्रबोध-बोधौ ।
भवभूति-कृतार्चनौ च वन्दे सुख-सद्-ब्रह्म-चिद्-उज्ज्वलौ घनेन्द्रौ ॥ ५६ ॥

॥ पञ्चषष्टितमैः पीठाधिपतिभिः श्रीमत्सुदर्शनमहादेवेन्द्रसरस्वतीश्रीचरणैः प्रणीतः श्री-काञ्ची-कामकोटि-पीठ-जगद्-गुरु-परम्परा-स्तवः ॥

(३१) ब्रह्मानन्दघनेन्द्रं च नमामि नियतात्मनः ॥ ३५ ॥