Menu

33. Shri Sacchidanandaghanendra Sarasvati (2)

Ashrama Name: Shri Sacchidanandaghanendra Sarasvati (2)

Appellation Bhasha Parameshthi

Birth Place: Trilinga (= Telugu) Desha, on the banks of the Chandrabhaga (i.e. Bhima River)

Note: Today the Bhima merges into the Krishna inside Karnataka close to the Andhra-Karnataka border. Obviously at least at the time of this Acharya it was considered to be part of Telugu Desha.

Purvashrama Name: Timmanna

Purvashrama Father’s Name: Praudha Ramanna

Years as Pithadhipati: 20

Siddhi: 3792 Khara Bhadrapada Krishna Shashthi (CE 0691-Aug-23)

Other:

This Acharya was an expert in 15 languages, whence His appellation of Bhasha Parameshthi! Thereby He was able to speak with all His devotees and give them guidance and consolation in their own languages.

Since the 16th Acharya Shri Ujjvala Shankara who attained Siddhi in Kashmir, all the Acharyas were mostly travelling. It was this Acharya who spent a large part of His time in the Shrimatham at Kanchipuram itself doing Puja of Kamakshi. Thus the Shrimatham received much more attention, repairs and improvements at the time of this Acharya.

श्रीसर्वज्ञसदाशिवबोधेन्द्रकृता पुण्यश्लोकमञ्जरी

नानाभाषाभिलापी प्रशमकुलधनः प्रौढरामण्णसूनुः
त्रैलिङ्गस्तिम्मणाख्यो भुवनगुरुरभूच्चन्द्रभागाप्रतीरात्।
काञ्च्यामेवाधिपीठं मठमपि विपुलं जीर्णमुद्धृत्य नित्यं
कामाक्ष्यर्चैकनिष्ठः सुखम् अवसदसौ सच्चिदानन्दसान्द्रः॥६४॥
खरे प्रौष्ठपदे षष्ठ्याम् अखरोऽधिमहालयम्।
स सच्चिदानन्दघनो महान् लयमगाद् गुरुः॥६५॥

॥ श्रीसदाशिवेन्द्रसरस्वतीश्रीचरणविरचिता जगद्गुरु-रत्न-माला ॥

स्व-मठ-स्थम् अधीत-भूरि-भाषं क्रमिकार्चाहित-कामदृक्-प्रतोषम् ।
प्रचित-स्व-मठालयं च सच्चिद्-रुचिरानन्द-घनेन्द्रम् आश्रयेऽहम् ॥ ५७ ॥

॥ पञ्चषष्टितमैः पीठाधिपतिभिः श्रीमत्सुदर्शनमहादेवेन्द्रसरस्वतीश्रीचरणैः प्रणीतः श्री-काञ्ची-कामकोटि-पीठ-जगद्-गुरु-परम्परा-स्तवः ॥

(३३) सच्चिदानन्द-नामानं शिवार्चन-परायणम् ।
भाषा-पञ्चदशी-प्राज्ञं भावयामि सदा मुदा ॥ ३७ ॥