Menu

34. Shri Chandrashekharendra Sarasvati (2)

Ashrama Name: Shri Chandrashekharendra Sarasvati (2)

Birth Place: Banks of the River Vegavati (near Kanchipuram)

Purvashrama Name: Shambhu

Purvashrama Father: Mahadeva

Years as Pithadhipati: 18

Siddhi: 3810 Saumya Margashirsha Amavasya (CE 0709-Dec-10)

Other:
This Acharya tirelessly undertook long yatra-s right from the Setu upto Himachala. During one of those long yatra-s, He subdued one Nastika Jaina by name Chakuna who was causing trouble to the Vedic traditions in the Kashmir region. This Acharya was also known for destroying all the troubles of those who came to Him as refuge. On one occasion, a child was caught in a great fire, and the Acharya, by His yoga shakti, entered the fire and brought out the child without harm.

श्रीसर्वज्ञसदाशिवबोधेन्द्रकृता पुण्यश्लोकमञ्जरी

सूनुर्वेगवतीतटोद्भवमहादेवाह्वयस्य श्रुतः
शम्भुर्नाम दवाग्निदग्धपृथुकत्राणावगाढानलः।
आचार्यस्य निदेशतः क्षितितलं सर्वं चरन् यश्चतुर्-
वर्णान् स्वस्वपथाद्व्यधादगलितान् आचार्यपीठस्थितः॥६६॥
श्रीचन्द्रशेखरेन्द्रोऽप्यध्युष्याष्टादश स्वमठम् अब्दान्।
सौम्यः सौम्येऽन्तरधात् सहेऽतिसहनः सुदर्शनो दर्शे॥६७॥

॥ श्रीसदाशिवेन्द्रसरस्वतीश्रीचरणविरचिता जगद्गुरु-रत्न-माला ॥

अपरानपि चन्द्रशेखरेन्द्रान् विपुल-क्ष्मा-भ्रमणे निरस्त-तन्द्रान् ।
शरणागत-सर्व-दुःख-हर्तॄन् शरणं यामि कुवादि-जैन-जेतॄन् ॥ ५८ ॥

॥ पञ्चषष्टितमैः पीठाधिपतिभिः श्रीमत्सुदर्शनमहादेवेन्द्रसरस्वतीश्रीचरणैः प्रणीतः श्री-काञ्ची-कामकोटि-पीठ-जगद्-गुरु-परम्परा-स्तवः ॥

(३४) भू-प्रदक्षिण-कर्मैक-सक्तं श्रीचन्द्रशेखरम् ।
त्रात-दावाग्नि-सन्दग्ध-किशोरकम् उपास्महे ॥ ३८ ॥