Menu

35. Shri Chitsukhendra Sarasvati (2)

Ashrama Name: Shri Chitsukhendra Sarasvati (2)

Appellation Bahurupa Chitsukha

Birth Place: Vedachalam (Tirukkalukkundram in Tamil Nadu)

Purvashrama Name: Susheela Kamalaksha

Purvashrama Father’s Name: Vimalaksha

Years as Pithadhipati: 27

Siddhi: 3837 Dhatu Ashadha Shukla Shashthi (CE 0736-Jun-22)

Siddhi Place: probably Sahya Mountains

Other:
This Acharya spent most of His time performing tapas in the Sahya Mountains. As He did not wish people to cause hindrance to His tapas whenever anyone came He would take various forms and merge into the forests. Thus He was known as “Bahurupa” i.e. “of many forms”.

श्रीसर्वज्ञसदाशिवबोधेन्द्रकृता पुण्यश्लोकमञ्जरी

वेदाचलान्तिकभवो विमलाक्षनाम्नः सूनुः सुशीलकमलाक्ष इति प्रसिद्धः।
संयम्य चित्सुखतनुः श्रितकामकोटीपीठाधिपत्यविभवोऽप्यवसत् स सह्ये॥६८॥
चित्सुखानन्दयोगीन्द्रं निवेश्य निजविष्टरे।
सर्वात्मना तिरोऽधात् स धात्वाषाढाच्छषष्ठ्यहे॥६९॥

॥ श्रीसदाशिवेन्द्रसरस्वतीश्रीचरणविरचिता जगद्गुरु-रत्न-माला ॥

भज रे बहु-रूप-चित्सुखेन्द्रं बहुशः सह्य-गुहा-तपस्स्वतन्द्रम् ।
प्रशम-प्रणयात् प्रशान्त-चारं परम् आनन्द-युजं च पाप-दूरम् ॥ ५९ ॥

॥ पञ्चषष्टितमैः पीठाधिपतिभिः श्रीमत्सुदर्शनमहादेवेन्द्रसरस्वतीश्रीचरणैः प्रणीतः श्री-काञ्ची-कामकोटि-पीठ-जगद्-गुरु-परम्परा-स्तवः ॥

(३५) चित्सुखेन्द्रं सुखेनैव क्रान्त-सह्य-गुहा-गृहम् ।
काम-रूप-चरं नाना-रूप-वन्तम् उपास्महे ॥ ३९ ॥