Menu

36. Shri Chitsukhanandendra Sarasvati

Ashrama Name: Shri Chitsukhanandendra Sarasvati

Birth Place: Banks of the Palar River

Purvashrama Name: Suresha

Purvashrama Father’s Name: Somagiri

Years as Pithadhipati: 21

Siddhi: 3858 Hemalambi Ashvayuja Purnima (CE 0757-Oct-06)

Other:
The Guru of this Acharya had instructed Him to stay in the Matham only (probably as some local situation required the Presence of the Acharya).

It is hence also inferred that the Acharya probably attained Siddhi also in the Matham at Kanchipuram only.

श्रीसर्वज्ञसदाशिवबोधेन्द्रकृता पुण्यश्लोकमञ्जरी

ख्यातः सुरेश इति सोमगिरेस्तनूजः क्षीरापगातटभवोऽभवद् आश्रमीन्द्रः।
श्रीचित्सुखेन्द्रचरणानुचरः प्रचारदूरोऽध्युवास मठमेव गुरोर्नियोगात्॥७०॥
श्रीचित्सुखानन्दगुरुः सच्चित्सुखमयं पदम्।
आललम्बे हेमलम्बिन्याश्विने सितपर्वणि॥७१॥

॥ श्रीसदाशिवेन्द्रसरस्वतीश्रीचरणविरचिता जगद्गुरु-रत्न-माला ॥

भज रे बहु-रूप-चित्सुखेन्द्रं बहुशः सह्य-गुहा-तपस्स्वतन्द्रम् ।
प्रशम-प्रणयात् प्रशान्त-चारं परम् आनन्द-युजं च पाप-दूरम् ॥ ५९ ॥

॥ पञ्चषष्टितमैः पीठाधिपतिभिः श्रीमत्सुदर्शनमहादेवेन्द्रसरस्वतीश्रीचरणैः प्रणीतः श्री-काञ्ची-कामकोटि-पीठ-जगद्-गुरु-परम्परा-स्तवः ॥

(३६) निर्दोष-संयम-धरान् चित्सुखानन्द-तापसान् ।