Menu

37. Shri Vidyaghanendra Sarasvati (3)

Ashrama Name: Shri Vidyaghanendra Sarasvati (3)

Birth Place: Banks of Garuda Nadi (River Gedilam in Tamil Nadu)

Purvashrama Name: Suryanarayana

Purvashrama Father’s Name: Bhalachandra

Years as Pithadhipati: 30

Siddhi: 3888 Prabhava Pausha Krishna Dvitiya (CE 0788-Jan-03)

Other:
During the times of this Acharya, the entire Bharata had been overrun by large numbers Turushka-s (probably Muslims) and various Mleccha-s (uncultured tribes chiefly from the north-western direction of Bharata). It was such that their languages would be heard everywhere.

In such a situation the Acharya, by the tapas of Shrividya, somehow strived to and succeeded in preserving the traditional observances of those that still adhered to the Sanatana Dharma.

श्रीसर्वज्ञसदाशिवबोधेन्द्रकृता पुण्यश्लोकमञ्जरी

भालचन्द्रसुतः सूर्यनारायणसमाह्वयः।
श्रीचिदानन्दशिष्योऽभूच्छ्रीविद्याघनदेशिकः॥७२॥
प्रपन्नः श्रीविद्यां कथमपि स विद्याघनगुरु-
स्तुरुष्काक्रान्तेऽपि व्यधित धुरम् आचार्यसहजाम्।
इह त्रिंशद्वर्षान् प्रभवशरदः पुष्यबहुलद्वितीयायां
प्रापत् परम् उपरमं प्रौढनियमी॥७३॥

॥ श्रीसदाशिवेन्द्रसरस्वतीश्रीचरणविरचिता जगद्गुरु-रत्न-माला ॥

प्रचिते परितस्तुरुष्क-चक्रे निचिते म्लेच्छ-गवी-विभूम्नि वक्रे ।
कथमप्यवताऽऽश्रितार्य-वृत्तान्यथ विद्याघन-मौनिनैमि तृप्तिम् ॥ ६० ॥

॥ पञ्चषष्टितमैः पीठाधिपतिभिः श्रीमत्सुदर्शनमहादेवेन्द्रसरस्वतीश्रीचरणैः प्रणीतः श्री-काञ्ची-कामकोटि-पीठ-जगद्-गुरु-परम्परा-स्तवः ॥

(३७) विद्याघनेन्द्रान् श्रीविद्या-वशी-कृत-जनान् स्तुमः ॥