Menu

38. Shri Dhira Shankarendra Sarasvati

Ashrama Name: Shri Dhira Shankarendra Sarasvati

Appellation Abhinava Shankara

Birth Place: Forest near Chidambaram (probably Tiruppadirippuliyur/Cuddalore area as it fits with the life account given below)

Purvashrama Parents’ Names: Vishishta, Vishvajit Somayaji

Years as Pithadhipati: 52

Siddhi: 3940 Siddharthi Ashadha Amavasya (CE 0839-Jul-18)

Siddhi Place: Dattatreya Guha in Himalaya

Other:
The Acharya’s mother discovered she was with child at the sad time of her husband’s untimely death. She retained her life for the child’s sake. The pregnancy however was unnaturally prolonged. Coming to know of this the relatives, who were initially supportive, started thinking she was not pregnant but unlucky and afflicted with some disease. Bearing all this, the mother continuously prayed to Lord Nataraja. When the child finally came, fearing rejection of society, she delivered it in a lonely forest and left it, calling to the forest deities to protect her child.

In that forest, Sage Vyaghrapada, the son of Sage Madhyandina (of the well-known Shukla Yajur Veda Shakha), found the child and together with His wife, brought up the child. At the appropriate time, He Himself performed the Upanayana of the child and taught Him all vidya-s.

By order of Lord Nataraja Himself, the child ascended the Kanchi Kamakoti Sarvajna Peetham after Shri Vidyaghanendra Sarasvati III. The Guru Ratna Mala says He shone brighter even than Shri Adi Shankara Himself.

Travelling all around, the Acharya rid the various parts of the country of the various durmata-s that had encroached in. He once more re-established the supremacy of Sanatana Dharma and Advaita. He also ascended the Northern Sarvajna Peetham at the Sharada Temple in Kashmir.

He is said to have travelled even to outlying areas bordering the domains of the Gandharas (Afghanistan), Chinese and Turushkas (Persia) and hence accepted as Guru by even the people of those areas. At the end, He ascended the Himalaya, entered a cave near Kedara called Dattatreya Guha, and His physical form was seen no more. However, those that followed Him saw Him take a divine form and ascend to Kailasa, the abode of Shiva.

He is often confused with Shri Adi Shankara due to which many of the above events of His life, especially ascending the Sarvajna Peetham at Kashmir and attaining Siddhi near Kedara, are ascribed to Shri Adi Shankara.

श्रीसर्वज्ञसदाशिवबोधेन्द्रकृता पुण्यश्लोकमञ्जरी

जज्ञे विश्वजितश्चिदम्बरभुवः श्रीमान् विशिष्टोदरान्नाथस्यासुविनिर्गमात् परम् असावध्यर्धवर्षद्वये।
वैशाखे विभवे सिते च दशमीमध्ये विवस्वानिव स्वावासायितकुञ्जपुञ्जिततमस्काण्डार्भटीखण्डनः॥७४॥
वैधव्यं विबुधालये निवसतिं वृत्तिं च भृत्याश्रयां
बन्धूनां च विमाननाम् अनितरासङ्गां दशां चात्मनः।
कौलीनात् कुलदूषणादपि भयादालोच्य गत्यन्तरा-
भावाद् अध्यटवि स्तृते नवदले क्षिप्तो जनन्यैव यः॥७५॥
यं व्याघ्रपादमहिला विरुवन्तम् आराद् आदाय गेहम् उपनीय निवेद्य पत्ये।
स्तन्यादिना समपुषद् दययोपनीय माध्यन्दिनिश्च यम् अबूबुधद् आत्मविद्याः॥७६॥
विद्याकर्म समाप्य सर्ववचसां सारार्थवित् संयमं साक्षादाप्य जगद्गुरोरथ पुरः स्वेच्छोदिताच्छङ्करात्।
तत्पार्श्वस्थितपद्मभूकरयुगप्राप्तां दधत्पादुकां वीरां व्योमगतौ स संयमधनस्तिल्वाटवीम् आवसत्॥७७॥
वेदान्तदेशिकचिदम्बरनाथवेधोवाक्यैर्जगद्गुरुरधिष्ठितकामपीठः।
अष्टासु दिक्ष्वपि निरस्तसमस्तविद्वद्वादावलेपविभवो व्यचरद्धरित्रीम्॥७८॥
काश्मीरिकान् लघु विजित्य गिरोद्भटादीन् सर्वज्ञपीठम् अधिरुह्य च शारदाग्रे।
आत्रेयकन्दरम् अनुव्रजितोऽपि शिष्यैः अन्तर्हितः सतनुरेव स शङ्करेन्द्रः॥७९॥
द्वापञ्चाशतम् इत्थम् अद्वयनयं वर्षान् प्रवृष्य क्षितौ
पुण्यायां परतोऽपि तस्य सुपथश्चिख्यासयेव द्रुते।
सिद्धार्थिन्ययनेऽप्युदञ्चिनि शुचौ दर्शेऽह्नि काले कलेः
विद्याशेवधिपावके (३९४१) गुरुरभूत् सच्चिद्विलासो मुनिः॥८०॥

॥ श्रीसदाशिवेन्द्रसरस्वतीश्रीचरणविरचिता जगद्गुरु-रत्न-माला ॥

निज-तात-मृतेः परं प्रकाशे गजगर्भे त्रि-शरद्-विपच्य-कोशे ।
गमयन्तम् इवोल्ब-वास-शेषं गणये विश्वजितः सुतं विशेषात् ॥ ६१ ॥
परिवाद-भयात् प्रसू-विसृष्टं विपिने व्याघ्र-वधूभिरेव पुष्टम् ।
नव-शङ्करम् आदिमाच्च धृष्टं नम माध्यन्दिनिनैव बाल्य-शिष्टम् ॥ ६२ ॥
परम् अभ्र-तनोर्गिरैव शम्भोर्वर-विद्याघन-विष्टरोपलम्भी ।
अधि-काञ्चिपुरी-मठं शुभं भोस्त्र्यधिकश्चित्त तनोतु ते विदम्भः ॥ ६३ ॥
विदिशश्च दिशश्च सञ्चरन् यः प्रदिशन् भाष्यम् अदूष्यम् आस्त धन्यः ।
तम् अशेषविद्-आसनाधिरूढं नम भट्टोद्भट-वाक्पतेः सनीडम् ॥ ६४ ॥
श्रुति-युक्ति-शरैः परान् प्रणिघ्नन् इति चाद्वैत-सृतिं विलुप्त-विघ्नाम् ।
विदधत् प्रविशन् दरीं पुराणां मद्-अघं हन्तु तिरोहितः स मौनी ॥ ६५ ॥
सशरीरम् उपेयिवांसम् ओकः शशिचूडस्य जगद्गुरुं तम् एकम् ।
अपि चीन-तुरुष्क-बाह्लिकाद्यैः स्व-पराचार्य-तया स्तुतं स्तुमोऽद्य ॥ ६६ ॥

॥ पञ्चषष्टितमैः पीठाधिपतिभिः श्रीमत्सुदर्शनमहादेवेन्द्रसरस्वतीश्रीचरणैः प्रणीतः श्री-काञ्ची-कामकोटि-पीठ-जगद्-गुरु-परम्परा-स्तवः ॥

(३८) शङ्करेन्द्र-यतीन्द्राणां पादुके ब्रह्म-सम्भृते ।
नमामि शिरसा याभ्यां त्रीन् लोकान् व्यचरन्मुनिः ॥ ४१ ॥