Menu

04. Shri Satyabodhendra Sarasvati

Ashrama Name: Shri Satyabodhendra Sarasvati

Birth Place: banks of the Amravati river (today’s Amaravati?)

Purvashrama Name: Phalinisha

Purvashrama Father’s Name: Tandava Sharma

Years as Pithadhipati: 96

Siddhi: 2833 Nandana Margashirsha Krishna Ashtami (BCE 0269-Nov-26)

Other:

This Acharya is said to have composed a work named Padaka Shata by which He had refuted the faulty interpretations placed on the Vedas by adherents of non-Vedic schools. While Shri Adi Shankara Himself had done this, it is presumed that the proponents of other schools would have composed some works apparently refuting Shri Shankara’s arguments and establishing their own. The work of this Acharya would then have been to show that Shri Shankara was in fact the correct interpreter.

श्रीसर्वज्ञसदाशिवबोधेन्द्रकृता पुण्यश्लोकमञ्जरी

आम्रावतीतटजताण्डवशर्मसूनुः श्रीसत्यबोधनियमी फलिनीशनामा।
श्रीभाष्यवार्तिककृदादरसम्प्रपन्नसर्वज्ञसद्गुरुरवोढ धुरां गुरूणाम्॥१०॥
अब्दान् यस्तत्त्व(९६)सङ्ख्यान् अवसद् अधि मठे शारदानाम्नि काञ्च्यां
दृप्यत्तौतातितार्हज्जिनगुरुकणभुक्पश्यदङ्घ्र्यादितन्त्रम्।
निर्यन्त्रं निर्मिमाणः पदकशतहतारातिकौतस्कुतोक्तिः
साक्षाच्छ्रीसत्यबोधोऽकृत सहबहुलाष्टम्यहे नन्दने स्वम्॥११॥

॥ श्रीसदाशिवेन्द्रसरस्वतीश्रीचरणविरचिता जगद्गुरु-रत्न-माला ॥

यमि-पञ्चकम् अञ्चितोज्ज्वलाख्यं शमितान्योक्ति च सत्यबोध-मुख्यम् ।
पर-वैभव-वारि-विद्यम् अन्तः करवै तत् त्रितयं च चिद्घनान्तम् ॥ ३९ ॥

॥ पञ्चषष्टितमैः पीठाधिपतिभिः श्रीमत्सुदर्शनमहादेवेन्द्रसरस्वतीश्रीचरणैः प्रणीतः श्री-काञ्ची-कामकोटि-पीठ-जगद्-गुरु-परम्परा-स्तवः ॥

(४) मेधाविनं सत्यबोधं व्याधूत-विमतोच्चयम् ।
प्राच्य-भाष्य-त्रय-व्याख्या-प्रवीणं प्रभुम् आश्रये ॥ १२ ॥