Menu

46. Shri Bodhendra Sarasvati (2)

Ashrama Name: Shri Bodhendra Sarasvati (2)

Appellations: Sandrananda Bodha

Purvashrama Name: Somaka Deva Bhatta

Purvashrama Father’s Name: Surya

Years as Pithadhipati: 37

Siddhi: 4198 Ishvara Ashadha Amavasya (CE 1097-Jul-17)

Siddhi Place: Arunachalam (Tiruvannamalai)

Other: In His Purvashrama, this Acharya was the author of the well-known compendium of Sanskrit stories, Katha Sarit Sagara. In recognition of this, the King Bhoja had submitted to Him a palanquin decorated with pearls and requested Him to conduct His yatras on it.Shlokas

श्रीसर्वज्ञसदाशिवबोधेन्द्रकृता पुण्यश्लोकमञ्जरी

बोधेन्द्राख्यः स सोमो गुरुपरमशिवेन्द्रार्यवाचाऽधिपीठं
तिष्ठन् प्राप्यान्यदेशान् पथिपथि विनतान् प्रापयन् अद्वयास्थाम्।
श्रीधाराभोजदत्तप्रचुरमणिमयान्दोलिकाकॢप्तयात्रः
काश्मीरामात्यपुष्यत्कटकसमवनोऽधान्मठं म्लेच्छदूरम्॥८९॥
शरदस्त्रिंशतं सप्ताप्यध्युष्यान्वरुणाचलम्(-ष्य स गुरोः पदम्)।
जगाम धाम परममीश्वराषाढपर्वणि॥९०॥

॥ श्रीसदाशिवेन्द्रसरस्वतीश्रीचरणविरचिता जगद्गुरु-रत्न-माला ॥

नव-भोज-महीप-दत्त-मुक्ता-शिबिका-भ्रान्त-समस्त-दक्षिणाध्वा ।
कलशेश्वर-मन्त्रिणाऽस्त-बाधं कलयन् स्वं मठम् ईड्यतां स बोधः ॥ ७२ ॥

॥ पञ्चषष्टितमैः पीठाधिपतिभिः श्रीमत्सुदर्शनमहादेवेन्द्रसरस्वतीश्रीचरणैः प्रणीतः श्री-काञ्ची-कामकोटि-पीठ-जगद्-गुरु-परम्परा-स्तवः ॥

(४६-४७) अन्योन्य-सदृशान्योन्यौ बोध-श्रीचन्द्रशेखरौ ।
प्रणवोपासना-सक्त-मानसौ मनसा श्रये ॥ ४५ ॥