Menu

47. Shri Chandrashekharendra Sarasvati (3)

Ashrama Name: Shri Chandrashekharendra Sarasvati (3)

Birth Place: Kundi River (probably the tributary of Narmada)

Purvashrama Name: Shrikantha

Purvashrama Family: Of South Indian origin (despite the location, see above)

Purvashrama Father’s Name: Shukadeva Sharma

Years as Pithadhipati: 68

Siddhi: 4266 Parthiva Chaitra Amavasya (CE 1165-Apr-19)

Other: This Acharya was sought as preceptor by great scholars of this time such as Jayadeva, Mankha, Krishna Mishra, Suhala who studied the Shankara Bhashya-s from Him. During His time the Kashmiri King was one Kumarapala who was a great enthusiast for studies and scholars. He housed one well-learned Jaina scholar/monk by name Hemacharya in His court. But due to his influence the King lost faith in the Sanatana Dharma. At such a time, the Acharya who visited Kashmir on His Vijaya Yatra, won over Hemacharya by His scholarship and restored the King to the traditional path.Shlokas

श्रीसर्वज्ञसदाशिवबोधेन्द्रकृता पुण्यश्लोकमञ्जरी

श्रीकण्ठः शुकदेवशर्मतनयः कुण्डीनदीकूलभूर्वाग्मी वाङ्मयतत्त्वसङ्ग्रहपटुर्धृष्टो वटुर्द्राविडः।
बोधेन्द्रार्यकृपागृहीतनियमः श्रीचन्द्रचूडाख्यया तिष्ठन् काञ्चिमठे बभार स धुराम् आचार्यकीं भूतले॥९१॥
मङ्खश्रीजयदेवकृष्णसुहलप्रष्ठैर्महिष्ठैर्वृतो विद्वद्भिः परितः क्षितिं विरचयन् यात्रां विजैत्रां व्रती।
विद्यालोलकुमारपालनृपतेः संसत्समुत्तंसितं हेमाचार्यमपि व्यपाकृत गिरा वागष्टकव्याकृतम्॥९२॥
ध्यायंस्तारकम् आर्तिहारकम् असौ श्रीचन्द्रचूडाश्रमी
ज्वाला-भावविकार-दृग्-जलधिभिः (४२६७) काले कलौ कालिते।
आस्थायासनम् अष्टषष्टिशरदः श्रीपार्थिवे पार्थिवं
चैत्रे चित्रम् अपर्वपर्वणि जहद्देहं विदेहोऽभवत्॥९३॥

॥ श्रीसदाशिवेन्द्रसरस्वतीश्रीचरणविरचिता जगद्गुरु-रत्न-माला ॥

जयदेव-सुमङ्ख-कृष्णमिश्राश्रयताम् एत्य कुमारपाल-मिश्रम् ।
अपि हैमम् अपाकृतोक्ति-योगैरुपसेव्योऽस्तु च चन्द्रचूड-योगी ॥ ७३ ॥

॥ पञ्चषष्टितमैः पीठाधिपतिभिः श्रीमत्सुदर्शनमहादेवेन्द्रसरस्वतीश्रीचरणैः प्रणीतः श्री-काञ्ची-कामकोटि-पीठ-जगद्-गुरु-परम्परा-स्तवः ॥

(४६-४७) अन्योन्य-सदृशान्योन्यौ बोध-श्रीचन्द्रशेखरौ ।
प्रणवोपासना-सक्त-मानसौ मनसा श्रये ॥ ४५ ॥