Menu

48. Shri Advaitananda Bodhendra Sarasvati

Ashrama Name: Shri Advaitananda Bodhendra Sarasvati

Appellation Shri Chidvilasendra Sarasvati

Birth Place: Banks of the (South) Pennar River

Purvashrama Name: Sitapati

Purvashrama Father’s Name: Premesha

Years as Pithadhipati: 34

Siddhi: 4300 Siddharthi Ashadha Shukla Dashami (CE 1199-Jul-12)

Siddhi Place: Chidambaram

Other: He used to often do puja to the Mukti Linga established by the Adi Acharya at Chidambaram. He would forget all other activities in the bliss He would attain then. Finally, He attained videha mukti by dissolving His body in luminous form into the Chidakasha there.

श्रीसर्वज्ञसदाशिवबोधेन्द्रकृता पुण्यश्लोकमञ्जरी

प्रेमेशस्य पिनाकिनीतटभुवः सूनुः स सीतापतिः
स्नात्वा सप्तदशायुराश्रमम् अधाच्छ्रीचन्द्रचूडान्मुनेः।
खण्डंखण्डम् अखण्ड खण्डनकृदाद्यौद्दण्ड्यम् उच्चण्डवाग्
आचार्यस्त्रिरहिण्डताऽऽजलनिधिं विष्वक् स विश्वम्भराम्॥९४॥
वाग्वर्षैर्विशदय्य विश्वमभितोऽद्वैतं विदां सम्मतं
सिद्धार्थिन्यपि हायने शुचिदशम्यह्नि श्रितश्चित्सभाम्।
अर्चन्नेव च मुक्तिलिङ्गम् अदधादन्तः समन्ताच्छ्रिते-
ष्वासीदत्स्वपि चिद्विलासनियमी चिद्व्योम्नि साक्षादसौ॥९५॥

॥ श्रीसदाशिवेन्द्रसरस्वतीश्रीचरणविरचिता जगद्गुरु-रत्न-माला ॥

अभिचारक-गुप्तपाद-वादि-प्रभु-हर्षादि-पराभवाग्र-भूमिम् ।
कलये हृदि संश्रितं स्वभासा विलयं चिद्-वियतीह चिद्विलासम् ॥ ७४ ॥

॥ पञ्चषष्टितमैः पीठाधिपतिभिः श्रीमत्सुदर्शनमहादेवेन्द्रसरस्वतीश्रीचरणैः प्रणीतः श्री-काञ्ची-कामकोटि-पीठ-जगद्-गुरु-परम्परा-स्तवः ॥

(४८) मुक्तिलिङ्गार्चनानन्द-विस्मृताशेष-वृत्तये ।
चिदम्बररहस्यन्तर्लीनदेहाय योगिने ॥ ४६ ॥
अद्वैतानन्द-साम्राज्य-विद्रुताशेष-पाप्मने ।
अद्वैतानन्दबोधाय नमो ब्रह्म समीयुषे ॥ ४७ ॥