Menu

53. Shri Sadashivendra Sarasvati (2)

Ashrama Name: Shri Sadashivendra Sarasvati (2)

Appellation Purnananda Sadashiva

Birth Place: Nagaranyam (exact location uncertain)

Purvashrama Father’s Name: Naganatha

Years as Pithadhipati: 81

Siddhi: 4598 Pingala Jyeshtha Shukla Dashami (CE 1497-May-20)

Other: During this Acharya’s time the country of Nepal was experiencing severe drought and famine. When this Acharya arrived in that region in the course of His yatra, His very presence produced rains and ended the famine. The King, upon observing this, understood the Acharya to be a Mahatma and honoured Him in many ways.

श्रीसर्वज्ञसदाशिवबोधेन्द्रकृता पुण्यश्लोकमञ्जरी

नागारण्यग-नागनाथतनुजः प्राप्ताश्रमः शङ्करानन्दादेष सदाशिवेन्द्रनियमी नेपालभूपाञ्चितः।
पूर्णानन्दपदेन यो भुवि पुनन् सर्वांश्च सानुग्रहं श्रीकाञ्च्यामधिकामपीठमवसत् सैकामशीतिं समाः॥१०५॥
पिङ्गले मङ्गलालोको ज्येष्ठे ज्येष्ठः शुचिः शुचौ।
दशम्यां दशमीम् आर्च्छद् दशां धाम्न्यपुनर्भवे॥१०६॥

॥ श्रीसदाशिवेन्द्रसरस्वतीश्रीचरणविरचिता जगद्गुरु-रत्न-माला ॥

निज-नीवृद्-अवग्रहेति-खेद-त्यज-नेपाल-नृ-पाल-पूज्य-पादः ।
स पुरो मम साधु सन्निधत्तां विपुलानन्द-सदाशिवोऽप्रमत्तः ॥ ८१ ॥

॥ पञ्चषष्टितमैः पीठाधिपतिभिः श्रीमत्सुदर्शनमहादेवेन्द्रसरस्वतीश्रीचरणैः प्रणीतः श्री-काञ्ची-कामकोटि-पीठ-जगद्-गुरु-परम्परा-स्तवः ॥

(५३) श्री-पूर्णानन्द-मौनीन्द्रं नेपाल-नृप-देशिकम् ।
अव्याहत-स्व-सञ्चारं संश्रयामि जगद्गुरुम् ॥ ५५ ॥