Menu

54. Shri Mahadevendra Sarasvati (4)

Ashrama Name: Shri Mahadevendra Sarasvati (4)

Appellation Vyasachala Mahadeva

Birth Place: Kanchipuram

Purvashrama Name: Kuppanna

Purvashrama Parents’ Names: Kamalamba, Kameshvara

Years as Pithadhipati: 9

Siddhi: 4607 Akshaya Ashadha Krishna Prathama (CE 1506-Jul-15)

Siddhi Place: Said to be Ezhichur near Tambaram, Chennai [Vyasachala might be the place where he stayed for a long time]

Other: He taught the Brahmasutra Bhashya 21 times in His short Pithadhipatya period of 9 yearsShlokas

श्रीसर्वज्ञसदाशिवबोधेन्द्रकृता पुण्यश्लोकमञ्जरी

काञ्चीकामेश्वरार्यात् समजनि कमलाम्बोदरात् कुप्पणाख्यो
यः पूर्णानन्दयोगिप्रवरपदरतेः प्राप पीठीम् अमुष्य।
भाष्यं त्रिः सप्तकृत्वश्चटुलम् अचकलद् यो नवाब्द्यां प्रहृष्यन्।
अक्षय्याषाढकृष्णप्रतिपदि स महादेवनामाऽऽप सिद्धिम्॥१०७॥

॥ श्रीसदाशिवेन्द्रसरस्वतीश्रीचरणविरचिता जगद्गुरु-रत्न-माला ॥

बहुधाऽऽहित-सूत्र-भाष्य-शान्तिर्बहुलामोद-युतः समग्र-शान्तिः ।
शमलं समुदस्य शं ममालं स महादेव-गुरुर्दिशेत् सलीलम् ॥ ८२ ॥

॥ पञ्चषष्टितमैः पीठाधिपतिभिः श्रीमत्सुदर्शनमहादेवेन्द्रसरस्वतीश्रीचरणैः प्रणीतः श्री-काञ्ची-कामकोटि-पीठ-जगद्-गुरु-परम्परा-स्तवः ॥

(५४-५५) महादेवश्च तच्छिष्यश्चन्द्रशेखर-योग्यपि ।
स्तां मे हृदि सदा धीरावद्वैत-मत-देशिकौ ॥ ५६ ॥