Menu

55. Shri Chandrachudendra Sarasvati (3)

Ashrama Name: Shri Chandrachudendra Sarasvati (3)

Birth Place: Ashmashala (exact location uncertain) on the banks of the Manimukta River

Purvashrama Name: Arunagiri

Purvashrama Parents’ Names: Shrimati, Purari

Years as Pithadhipati: 6

Siddhi: 4613 Angirasa Pausha Shukla Ekadashi (CE 1512-Dec-29) at early morning

Siddhi Place: Kanchi

श्रीसर्वज्ञसदाशिवबोधेन्द्रकृता पुण्यश्लोकमञ्जरी

मधुरितमणिमुक्तामुग्धतीराश्मशाला-
पुरतिलकपुरारिश्रीमतीपुण्यपुञ्जम्।
अरुणगिरिरभार्षीद् अद्वयाचार्यमुद्रां
चतुरुदधिपटायां चन्द्रचूडेन्द्रनामा॥१०८॥
इत्थं मामनुशिष्य शिष्यकणिशं तांस्तान् समस्तांस्ततः
सन्दर्श्य क्षणतः स सिद्धिमसदद् वर्षान् षडेव स्थितः।
काञ्च्यामाङ्गिरसे सहस्यधवलैकादश्यहे प्रत्युष-
स्यापत् सिद्धिमनापदि प्रतिपदं सच्चित्सुखे ज्योतिषि॥१०९॥

॥ श्रीसदाशिवेन्द्रसरस्वतीश्रीचरणविरचिता जगद्गुरु-रत्न-माला ॥

सतताहित-चन्द्रमौलि-सेवः श्रित-काञ्चीपुर एव शुद्ध-भावः ।
सृजतान्मम चन्द्रचूड-मौनी स जयं सर्वत एव साधु-मानी ॥ ८३ ॥

॥ पञ्चषष्टितमैः पीठाधिपतिभिः श्रीमत्सुदर्शनमहादेवेन्द्रसरस्वतीश्रीचरणैः प्रणीतः श्री-काञ्ची-कामकोटि-पीठ-जगद्-गुरु-परम्परा-स्तवः ॥