Menu

56. Shri Sadashivabodhendra Sarasvati

Ashrama Name: Shri Sadashivabodhendra Sarasvati

Birth Place: Uttara Pinakini

Purvashrama Father: Chikkanna Adhvari of the Chiruta family

Years as Pithadhipati: 26

Siddhi: 4639 Vilambi Chaitra Krishna Ashtami (CE 1538-Apr-03)

Siddhi Place: Rameshvara

Other: This Acharya was especially revered by the then Setupati one Pravira. He was of a most peaceful disposition but in the matter of protection of Dharma He would be very severe.

॥पुण्यश्लोकमञ्जरी – परिशिष्टम् – श्रीमदात्मबोधेन्द्रसरस्वतीविरचितः॥

अथोत्तरपिनाकिनीतटभवः स बोधेश्वरः
सुतश्चिरुतचिक्कणाध्वरिवरस्य भक्तो हरेः।
अभूत् किल जगद्गुरुर्नियमिचन्द्रचूडाज्ञया
सदाशिवपदावहश्चर(२६)समाः प्रवीरार्चितः॥१॥
स सेतुम् अधिजग्मिवान् अधिपवित्ररामेश्वरं
श्रितः पदम् अनश्वरं च प्रतिविलम्बिचैत्राष्टमि।
दधत्परमयुक्छिवं निजपदे प्रतिष्ठापितं
शिवाय बहुले नृणां सुबहुलाय पक्षे मुनिम्॥२॥

॥ श्रीसदाशिवेन्द्रसरस्वतीश्रीचरणविरचिता जगद्गुरु-रत्न-माला ॥

अथ मे स सदाशिवः कृषीष्ट प्रथमं बोधपदेन तत्त्वदेष्टा ।
कुशलं कुशलाग्रणीः प्रकाम-प्रशमोऽप्युज्ज्वल-मूर्तिराप्त-कामः ॥ ८४ ॥

॥ पञ्चषष्टितमैः पीठाधिपतिभिः श्रीमत्सुदर्शनमहादेवेन्द्रसरस्वतीश्रीचरणैः प्रणीतः श्री-काञ्ची-कामकोटि-पीठ-जगद्-गुरु-परम्परा-स्तवः ॥

(५६) प्रवीर-सेतु-भूपाल-सेविताङ्घ्रि-सरोरुहान् ।
भजे सदाशिवेन्द्र-श्री-बोधेश्वर-गुरून् सदा ॥ ५७ ॥