Menu

57. Shri Paramashivendra Sarasvati (2)

Ashrama Name: Shri Paramashivendra Sarasvati (2)

Birth Place: Pampa Saras (near Hampi on the River Tungabhadra)

Purvashrama Name: Shivaramakrishna

Purvashrama Father’s Name: Parameshvara

Years as Pithadhipati: 47

Siddhi: 4686 Parthiva Shravana Shukla Dashami (CE 1585-Aug-04)

Siddhi Place: Shvetaranyam (Tiruvengadu) near Poompuhar/Mayavaram, Tamil Nadu

Other: He was a great erudite scholar and has authored numerous works on Vedanta including Dahara Vidya Prakashika, Vedanta Nama Ratna Sahasra etc. He was the Guru of the well known Yogi Shri Sadashiva Brahmendra whose ashrama name was Sadashivendra Sarasvati.

॥पुण्यश्लोकमञ्जरी – परिशिष्टम् – श्रीमदात्मबोधेन्द्रसरस्वतीविरचितः॥

पम्पासरस्तटभुवः परमेश्वरस्य पुत्रः सदाशिवरतः शिवरामकृष्णः।
तस्मादवाप्य नियमं नियमी निरस्तसङ्गोऽध्युवास सदनं खलु कामनेत्र्याः॥३॥
श्रीचक्रपूजनरतः शिवयोगलम्बी श्रीदेशिकेन्द्रवचसा श्रितकामपीठः।
आचार्यकं छवि(४७)समं विदधावकामः कामेश्वरी-मनु-पुरश्चरणैकदक्षः॥४॥
स पार्थिवे पार्थिवदेहदूरं नभो नभस्यच्छतमोऽच्छपक्षे।
अवापद् आपद्विधुरो दशम्यां दशम्यसौ दीनशके (१५०८) शकाब्दे॥५॥

॥ श्रीसदाशिवेन्द्रसरस्वतीश्रीचरणविरचिता जगद्गुरु-रत्न-माला ॥

हृदये स पदं सदा विधत्तां सदयं मे प्रणुदन् प्रमादवत्ताम् ।
निगमान्त-गुरुः परः शिवात्मा सुगमः साधु-ततेर्यमी प्रशात्मा ॥ ८५ ॥
यद्-उदीक्षण-लेशतो जनानां विदुरद्वैत-मतिं द्वितां धुनानाम् ।
तम् अहं परमाञ्चितं शिवेन्द्रं शमवन्तं शरणं श्रये यमीन्द्रम् ॥ ८६ ॥

॥ पञ्चषष्टितमैः पीठाधिपतिभिः श्रीमत्सुदर्शनमहादेवेन्द्रसरस्वतीश्रीचरणैः प्रणीतः श्री-काञ्ची-कामकोटि-पीठ-जगद्-गुरु-परम्परा-स्तवः ॥

(५७) सदाशिव-श्री-ब्रह्मेन्द्र-धृत-स्व-पद-पादुकान् ।
धीरान् परशिवेन्द्रार्यान् ध्यायामि सततं हृदि ॥ ५८ ॥