Menu

58. Shri Atmabodhendra Sarasvati

Ashrama Name: Shri Atmabodhendra Sarasvati

Birth Place: Vriddhachalam

Purvashrama Name: Vishveshvara

Purvashrama Father’s Name: Vishvamakhi

Years as Pithadhipati: 52

Siddhi Place: Vadavambalam near Panruti/Viluppuram

Siddhi: 4738 Ishvara Tula Krishna Ashtami (CE 1637-Nov-09)

Other:
This Acharya went on Vijaya Yatra until the very Himalaya-s. In His time He was considered as another avatara of the Adi Acharya and was known as Nava Shankara. As His intellect and authority was greater than all other in the world, He was known as Vishvadhika. He is said to have written many works, especially a Rudra Bhashya.

(This Rudra Bhashya is available in the name of Abhinava Shankara, but the 38th Acharya Abhinava Shankara is not known to have composed any Rudra Bhashya so it is clear that it was composed by this Acharya.)

His Adhishthanam was lost and was rediscovered in the last century by the 68th Acharya Shri Chandrashekharendra Sarasvati (7).

॥पुण्यश्लोकमञ्जरी – परिशिष्टम् – श्रीमदात्मबोधेन्द्रसरस्वतीविरचितः॥

वृद्धाचलप्रभवविश्वमखीन्द्रसूनुर्-
विश्वेश्वरः परशिवार्यपदं प्रपन्नः।
आसेतुशीतगिरि कल्पितजैत्रयात्र
आद्यात् स शङ्करगुरोरतिहृद्य आसीत्॥६॥
विश्वाधिकस्वधिषणत्वत एनमाहुर्-
विश्वाधिकेन्द्रम् अनघा नवशङ्करं च।
श्रीरुद्रभाष्यमुखभूरितरप्रबन्ध-
सन्धानकौशलम् अमुष्य किमप्यमेयम्॥७॥
द्वापञ्चाशतम् उद्वहन् गुरुधुराम् अब्दानवाच्यां दिशि
प्रस्थाने गरुडापगातटभुवि प्रापत् पदं शाश्वतम्।
बोधेन्द्रार्यविसृष्टविष्टरधुरो विश्वाधिकेन्द्रस्तुला-
कृष्णाष्टम्यहनीश्वरे हृदि दधत् सोमार्धचूडामणिम्॥८॥

॥ पञ्चषष्टितमैः पीठाधिपतिभिः श्रीमत्सुदर्शनमहादेवेन्द्रसरस्वतीश्रीचरणैः प्रणीतः श्री-काञ्ची-कामकोटि-पीठ-जगद्-गुरु-परम्परा-स्तवः ॥

(५८) आत्मबोध-यतीन्द्राणाम् आशीताचल-चारिणाम् ।
अन्य-श्री-शङ्कराचार्य-धी-कृताम् अङ्घ्रिम् आश्रये ॥ ५९ ॥