Menu

06.Shri Shuddhanandendra Sarasvati

Ashrama Name: Shri Shuddhanandendra Sarasvati

Birth Place: Vedaranyam (in Tamil Nadu)

Purvashrama Name: Vishvanatha

Purvashrama Father: Bharvu, a doctor

Years as Pithadhipati: 81

Siddhi: 2977 Nala Jyeshtha Shukla Shashthi (BCE 125-May-15)

Other:

This Acharya (also) also took efforts to curb the repeatedly resurging influence of the Jaina-s. It is indicated that His disciple Shri Anandajnanendra Sarasvati was specific about remaining at the Acharya’s side and rendering service unto Him.

श्रीसर्वज्ञसदाशिवबोधेन्द्रकृता पुण्यश्लोकमञ्जरी

वेदारण्यजवैद्यभर्वुतनयः श्रीविश्वनाथाभिधो
ज्ञानानन्दमुनेरवाप्य नियमं काञ्चीपदे स्थापितः।
शुद्धानन्दमुनीश्वरः स शरदः सैकामशीतिं धुराम्
आचार्यस्य वहन्नवाप च नलज्येष्ठाच्छषष्ठ्यां लयम्॥१३॥

॥ श्रीसदाशिवेन्द्रसरस्वतीश्रीचरणविरचिता जगद्गुरु-रत्न-माला ॥

यमि-पञ्चकम् अञ्चितोज्ज्वलाख्यं शमितान्योक्ति च सत्यबोध-मुख्यम् ।
पर-वैभव-वारि-विद्यम् अन्तः करवै तत् त्रितयं च चिद्घनान्तम् ॥ ३९ ॥

॥ पञ्चषष्टितमैः पीठाधिपतिभिः श्रीमत्सुदर्शनमहादेवेन्द्रसरस्वतीश्रीचरणैः प्रणीतः श्री-काञ्ची-कामकोटि-पीठ-जगद्-गुरु-परम्परा-स्तवः ॥

शुद्धानन्द-मुनीन्द्राणां विद्धार्हत-मत-त्विषाम् ।
आनन्दज्ञान-सेव्यानाम् आलम्बे चरणाम्बुजम् ॥ १४ ॥