Menu

61. Shri Mahadevendra Sarasvati (5)

Ashrama Name: Shri Mahadevendra Sarasvati (5)

Purvashrama Name: Narayana

Years as Pithadhipati: 42

Siddhi: 4846 Krodhana Jyeshtha Shukla Navami (CE 1745-Jun-08)

Siddhi Place: Tiruvotriyur in Chennai

Other:
This Acharya was a great Yogi and is said to have consumed only frugal meals of dry leaves and water since age 7.

॥ पञ्चषष्टितमैः पीठाधिपतिभिः श्रीमत्सुदर्शनमहादेवेन्द्रसरस्वतीश्रीचरणैः प्रणीतः श्री-काञ्ची-कामकोटि-पीठ-जगद्-गुरु-परम्परा-स्तवः ॥

(६१) आ सप्तमाज्जीर्ण-पर्ण-जल-वातारुणांशुभिः ।
कृत-स्व-प्राण-यात्राय महादेवाय सन्नतिः ॥ ६२ ॥

॥पुण्यश्लोकमञ्जरी – द्वितीयपरिशिष्टस्य प्रथमो भागः – पोलकग्रामाभिजन-शास्त्ररत्नाकर-श्रीरामशास्त्रिप्रणीतः॥

महादेवेन्द्राख्यो गुरुवर इहाचार्यपदवीं
समाश्चत्वारिंशद् द्विशरदधिका बिभ्रद् अतुलाम्।
महायोगी साक्षात्कृतपरमहाः क्रोधनसमे
तथा ज्येष्ठे शुक्ले नवमसुतिथौ सिद्धिम् अभजत्॥७॥

॥पुण्यश्लोकमञ्जरी – द्वितीयपरिशिष्टस्य द्वितीयो भागः – श्रीकाञ्चीकामकोटिपीठाधीश्वरकृपापात्रेण सदाशिवब्रह्मेन्द्रसन्निधिवास्तव्येन श्रीरमणशर्मणा विरचितः॥

६१. श्री महादेवेन्द्र सरस्वती ४

अद्वैतात्मप्रकाशेन्द्राद् बाल्य आश्रितसंयमः।
नारायण आदिपुरे लिल्येऽनशनतत्परः॥८॥