Menu

62. Shri Chandrashekharendra Sarasvati (4)

Ashrama Name: Shri Chandrashekharendra Sarasvati (4)

Purvashrama Details: No purvashrama details are available for this Acharya. It is possibly because during His time the Shrimatham shifted from Kanchipuram to Kumbakonam due to the Carnatic Wars going on near Kanchipuram, and some records could have been lost in such shifting.

Years as Pithadhipati: 37

Siddhi: 4883 Shubhakrit Pausha Krishna Dvitiya (CE 1783-Jan-20)

Siddhi Place: Kumbakonam

Other:
This Acharya composed the Shivashtapadi on the lines of the Ashtapadi of Jayadeva.Shlokas

॥ पञ्चषष्टितमैः पीठाधिपतिभिः श्रीमत्सुदर्शनमहादेवेन्द्रसरस्वतीश्रीचरणैः प्रणीतः श्री-काञ्ची-कामकोटि-पीठ-जगद्-गुरु-परम्परा-स्तवः ॥

(६२) चोल-केरल-चेरौड्र-पाण्ड्य-कर्णाट-कोङ्कणान् ।
महाराष्ट्रान्ध्र-सौराष्ट्र-मगधादींश्च भूभुजः ॥ ६३ ॥
शिष्यान् आ-सेतु-शीताद्रि शासते पुण्य-कर्मणे ।
श्रीचन्द्रशेखरेन्द्राय जगतो गुरवे नमः ॥ ६४ ॥

॥पुण्यश्लोकमञ्जरी – द्वितीयपरिशिष्टस्य प्रथमो भागः – पोलकग्रामाभिजन-शास्त्ररत्नाकर-श्रीरामशास्त्रिप्रणीतः॥

श्रीचन्द्रशेखरेन्द्रः सप्तत्रिंशत्समाः स्थितः पीठे।
शुभकृति पुष्ये कृष्णद्वितीयतिथ्याम् इयाय कैवल्यम्॥११॥

॥पुण्यश्लोकमञ्जरी – द्वितीयपरिशिष्टस्य द्वितीयो भागः – श्रीकाञ्चीकामकोटिपीठाधीश्वरकृपापात्रेण सदाशिवब्रह्मेन्द्रसन्निधिवास्तव्येन श्रीरमणशर्मणा विरचितः॥

संयत्सु विक्लवे लोके पीठम् आरूढवान् महान्।
इतिहासगर्भगूढनामधामादिपूर्वकः॥८॥
अनाम सर्वनामैतद् ब्रह्मेतीव प्रदर्शयन्।
जयत्यभयदश्चन्द्रशेखरेन्द्रो यतीश्वरः॥९॥
श्रीमठं कुम्भघोणं योऽनयन्नयविद् आत्मवान्।
तत्रैव संस्थितो यत्र मठोऽब्दद्विशतीं स्थितः॥१०॥