Menu

63. Shri Mahadevendra Sarasvati (6)

Ashrama Name: Shri Mahadevendra Sarasvati (6)

Birth place: Kumbakonam

Purvashrama Name: Annu Shrauti

Years as Pithadhipati: 31

Siddhi: 4914 Shrimukha Ashadha Shukla Dvadashi (CE 1813-Jul-10)

Siddhi Place: Kumbakonam

Other:

This Acharya was highly respected even by Muslim rulers of the day as an expert in Dharma Shastra and hence He was considered the final word in all dharmic disputes. Despite the ongoing Carnatic wars, was granted free passage by all parties involved to go to the places of bhakta-s and give them guidance and consolation.

He had constructed the Somaskanda Mandapam in the Adi Kumbheshvarar Temple in Kumbakonam.Shlokas

॥ पञ्चषष्टितमैः पीठाधिपतिभिः श्रीमत्सुदर्शनमहादेवेन्द्रसरस्वतीश्रीचरणैः प्रणीतः श्री-काञ्ची-कामकोटि-पीठ-जगद्-गुरु-परम्परा-स्तवः ॥

(६३) निष्पाप-वृत्तये नित्य-निर्धूत-भव-कॢप्तये ।
महादेवाय सततं नमोऽस्तु नत-रक्षिणे ॥ ६५ ॥

॥पुण्यश्लोकमञ्जरी – द्वितीयपरिशिष्टस्य प्रथमो भागः – पोलकग्रामाभिजन-शास्त्ररत्नाकर-श्रीरामशास्त्रिप्रणीतः॥

महादेवेन्द्रगुरुराड् एकत्रिंशत्समाः स्थितः।
श्रीमुखाषाढमाश्शुक्लद्वादश्यां सिद्धिम् आस्थितः॥१३॥

॥पुण्यश्लोकमञ्जरी – द्वितीयपरिशिष्टस्य द्वितीयो भागः – श्रीकाञ्चीकामकोटिपीठाधीश्वरकृपापात्रेण सदाशिवब्रह्मेन्द्रसन्निधिवास्तव्येन श्रीरमणशर्मणा विरचितः॥

अण्णाश्रौतीति जातोऽयं कुम्भघोणे महामनाः।
त्रिषष्टो देशिको लिल्ये स्वगुरोरेव सन्निधौ॥१२॥