Menu

64. Shri Chandrashekharendra Sarasvati (5)

Ashrama Name: Shri Chandrashekharendra Sarasvati (5)

Birth Place: Kumbakonam, house next to the Matham

Purvashrama Name: Venkatasubrahmanya

Years as Pithadhipati: 37

Siddhi: 4951 Sadharana Kartika Krishna Prathama (CE 1850-Nov-20)

Siddhi Place: Kumbakonam Matham

Other:

This Acharya is said to have been a great exponent of Shrividya.

When He was staying in Chennai with the intention of arranging sufficient funds for Kumbhabhishekam of the Kanchi Kamakshi Temple, Devi Herself came in His dream and ordered Him to return to Kanchipuram, whence all required funds came of their own accord and the Kumbhabhishekam was done on a grand scale.

He also did the Tatanka Pratishtha of Akhilandeshvari at Tiruvanaikkaval despite severe difficulties created by other parties. The then Thanjavur king, by the order of Shiva in his dream, honoured Him by Kanakabhishekam and helped recompense the expenses caused by above difficulties.

॥ पञ्चषष्टितमैः पीठाधिपतिभिः श्रीमत्सुदर्शनमहादेवेन्द्रसरस्वतीश्रीचरणैः प्रणीतः श्री-काञ्ची-कामकोटि-पीठ-जगद्-गुरु-परम्परा-स्तवः ॥

(६४) श्रीविद्योपासना-दार्ढ्य-वशी-कृत-चराचरान् ।
श्रीचन्द्रशेखरेन्द्रार्यान् शङ्कर-प्रतिमान् नुमः ॥ ६६ ॥

॥पुण्यश्लोकमञ्जरी – द्वितीयपरिशिष्टस्य प्रथमो भागः – पोलकग्रामाभिजन-शास्त्ररत्नाकर-श्रीरामशास्त्रिप्रणीतः॥

श्रीचन्द्रशेखरगुरुः श्रितचन्द्रमौलिस्त्रिंशत्समा अपि च सप्त वसन् नु पीठे।
साधारणे शरदि कार्त्तिककृष्णपक्षस्याद्ये तिथावुपगतः स्थिरम् आत्मधाम॥१५॥

॥पुण्यश्लोकमञ्जरी – द्वितीयपरिशिष्टस्य द्वितीयो भागः – श्रीकाञ्चीकामकोटिपीठाधीश्वरकृपापात्रेण सदाशिवब्रह्मेन्द्रसन्निधिवास्तव्येन श्रीरमणशर्मणा विरचितः॥

श्रीमठपार्श्वे सद्मनि जातो वेङ्कटसुब्रह्मण्यतपस्वी।
श्रीगुरुपार्श्वे संस्थितिम् आगाद् उत्तरवृन्दावनविख्यातः॥१४॥