Menu

65. Shri Mahadevendra Sarasvati (7)

Ashrama Name: Shri Mahadevendra Sarasvati (7)

Appellation: Sudarshana Mahadeva

Birth Place: Madhyarjuna

Purvashrama Name: Mahalinga

Purvashrama Parents’ Names: Subbulakshmi, Sheshadri

Years as Pithadhipati: 39

Siddhi: 4990 Virodhi Phalguna Amavasya (CE 1890-Mar-20)

Siddhi Place: Vishramapura (Ilaiyatrangudi) in Pudukkottai District

Other:

This Acharya (like the 40th Acharya Shobhana Mahadeva) was seen to possess divine beauty. He was known for His generosity in helping the needy and His supporting the arts. He was especially an accomplished Upasaka of Shrividya.Shlokas

॥ जगद्-गुरु-परम्परा-स्तवः – परिशिष्टम् ॥

(६५) कलाना·माश्रयं देवी-सान्निध्या·नुभुवं सदा ।
सुदर्शन-महादेव-गुरुं सत्येक्षणं नुमः ॥ *१ ॥

॥पुण्यश्लोकमञ्जरी – द्वितीयपरिशिष्टस्य प्रथमो भागः – पोलकग्रामाभिजन-शास्त्ररत्नाकर-श्रीरामशास्त्रिप्रणीतः॥

पीठे महादेवेन्द्राख्यस्त्रिंशन्नव समाः स्थितः।
विरोधिफाल्गुनामायां गुरुः कैवल्यम् आस्थितः॥५॥

॥पुण्यश्लोकमञ्जरी – द्वितीयपरिशिष्टस्य द्वितीयो भागः – श्रीकाञ्चीकामकोटिपीठाधीश्वरकृपापात्रेण सदाशिवब्रह्मेन्द्रसन्निधिवास्तव्येन श्रीरमणशर्मणा विरचितः॥

मध्यार्जुनमहालिङ्गनामा हारीतगोत्रजः।
शेषाद्रिशास्त्रिणः सुब्बुलक्ष्म्यां पत्न्यां व्यजायत॥१३॥
उपषष्टे स्ववयसि विश्रमग्रामम् आगतः।
शिवालयान्तिके तत्र शैवं भावम् उपागमत्॥१४॥