Menu

66. Shri Chandrashekharendra Sarasvati (6)

Ashrama Name: Shri Chandrashekharendra Sarasvati (6)

Birth Place: Udayambakkam in Chengalpattu District

Purvashrama Name: Svaminatha

Purvashrama Parents’ Names: Mangalambika, Sitarama Pandita

Years as Pithadhipati: 17

Siddhi: 5007 Parabhava Magha Krishna Ashtami (CE 1907-Feb-06) at about age 35

Siddhi Place: Kalavai in Velur District

Other:

This Acharya is said to have been a fluent orator. He established the Advaita Sabha for the preservation and encouragement of the studies of Advaita Vedanta Shastra.

॥ जगद्-गुरु-परम्परा-स्तवः – परिशिष्टम् ॥

(६६) अद्वैत-रक्षणे विज्ञान् वाग्मी यः प्रैरयद् दृढम् ।
श्री-चन्द्रशेखरे·न्द्रो मे धुनो·त्वान्तर-कल्मषम् ॥ *२ ॥

॥पुण्यश्लोकमञ्जरी – द्वितीयपरिशिष्टस्य प्रथमो भागः – पोलकग्रामाभिजन-शास्त्ररत्नाकर-श्रीरामशास्त्रिप्रणीतः॥

श्रीचन्द्रशेखरगुरुः समाः सप्तदश स्थितः।
पराभवे माघकृष्णाष्टम्यां धाम निजं ययौ॥२०॥

॥पुण्यश्लोकमञ्जरी – द्वितीयपरिशिष्टस्य द्वितीयो भागः – श्रीकाञ्चीकामकोटिपीठाधीश्वरकृपापात्रेण सदाशिवब्रह्मेन्द्रसन्निधिवास्तव्येन श्रीरमणशर्मणा विरचितः॥

सीतारामविचक्षणस्य तनयः श्रीस्वामिनाथाभिधो
वर्णी संयमवान् स जात उदयग्रामे प्रवक्ता पटु।
अद्वैतस्य सुरक्षणे विनिहितप्राज्यप्रयत्नो महान्
अद्वैतार्यमहामठे सुविहितः पूर्वेण तत्सूरिणा॥१९॥