Menu

67. Shri Mahadevendra Sarasvati (8)

Ashrama Name: Shri Mahadevendra Sarasvati (8)

Birth Place: Tiruvisainallur in Tamil Nadu

Purvashrama Name: Lakshmikanta

Purvashrama Parents’ Names: Lakshmi, Narasimha

Years as Pithadhipati: 7 days

Siddhi: 5007 Parabhava Adhika Phalguna Shukla Prathama (CE 1907-Feb-13) at about age 17

Siddhi Place: Kalavai in Velur District

Other:

This Acharya had been performing seva to His Guru the previous Acharya even in Brahmacharya Ashrama. His Guru had intended to give sannyasa to this Acharya’s purvashrama cousin Svaminatha (who later became the next Acharya). But He was suddenly afflicted by illness and sensing His physical end imminent, gave Ashrama to Lakshmikanta by the name of Mahadevendra Sarasvati. However, Shri Mahadevendra also contracted the illness from His Guru and passed away seven days later, blessing the Kashaya and Danda to be given to Svaminatha by the name of Chandrashekharendra Sarasvati, as the latter was again not present at the time.

His disciple Shri Chandrashekharendra Sarasvati is said to have later remarked that one should not underestimate the contribution of this Acharya’s tapas just because He was Pithadhipati only for seven days.

॥ जगद्-गुरु-परम्परा-स्तवः – परिशिष्टम् ॥

(६७) गुरु-शुश्रूषणा·सक्ति-समर्पित-निजा·खिलम् ।
युवानं शान्ति-भूमानं महादेवं गुरुं श्रये ॥ *३ ॥

॥पुण्यश्लोकमञ्जरी – द्वितीयपरिशिष्टस्य प्रथमो भागः – पोलकग्रामाभिजन-शास्त्ररत्नाकर-श्रीरामशास्त्रिप्रणीतः॥

गुरुर्महादेवेन्द्राख्यः सप्ताही सिद्धिम् आययौ।
पराभवे फाल्गुने तु शुक्लायां प्रतिपत्तिथौ॥२४॥

॥पुण्यश्लोकमञ्जरी – द्वितीयपरिशिष्टस्य द्वितीयो भागः – श्रीकाञ्चीकामकोटिपीठाधीश्वरकृपापात्रेण सदाशिवब्रह्मेन्द्रसन्निधिवास्तव्येन श्रीरमणशर्मणा विरचितः॥

लक्ष्मीनरसिंहयुगलपुत्रो लक्ष्मीकान्तो गुरुवरसेवाम्।
एकां कृत्वा वटुरपि भिक्षुः काष्ठां प्राप्तो जननम् अतीताम्॥२१॥
त्रिविशलूर्‌ग्रामजातः शिष्यमात्रग्रजासुतः।
त्रैविष्टपैर्दुर्भजं सच्छिष्यतामात्रतोऽभजत्॥२२॥
कलवैनामके ग्रामे स्वगुरोरेव सन्निधौ।
आऽन्तं तस्यैव शुश्रूषां कृत्वा देहान्तम् आप्तवान्॥२३॥