Menu

68. Shri Chandrashekharendra Sarasvati (7)

Ashrama Name: Shri Chandrashekharendra Sarasvati (7)

Appellations: Mahasvami, Paramacharya, Nadamaad’um Deyvam (in Tamil, the God who moves around)

Birth: 4995 Jaya Vrishabha Maasa Anuradha Nakshatra, CE 1894-May-20

Birth Place: Viluppuram in Tamil Nadu

Purvashrama Name: Swaminathan

Purvashrama Parents’ Names: Mahalakshmi, Subrahmanya Shastri

Purvashrama Gotra: Harita

Sannyasa:
5008 Parabhava Phalguna Shukla Tritiya, Bhrgu Vasara (CE 1907-Feb-15), age 13
Makara Maasa, Uttaraproshtapada Nakshatra

Years as Pithadhipati: 87

Siddhi: 5094 Bhava Margashirsha Krishna Dvadashi (CE 1994-Jan-08)

Siddhi Place: Kanchi Shrimatham

Other:

This Acharya served as the greatest beacon light for the Sanatana Dharma in the recent years. At a critical time in Bharata’s history, He brought out a society that was falling into the deepest darkness of infatuation with the western-originated modern “civilization”.

The various facets and accomplishments of this Acharya have been variously published in many languages.Shlokas

(६८) अपार-करुणा-सिन्धुं ज्ञान-दं शान्त-रूपिणम् ।
श्री-चन्द्रशेखर-गुरुं प्रणमामि मुदाऽन्वहम् ॥ *४ ॥

॥पुण्यश्लोकमञ्जरी – द्वितीयपरिशिष्टस्य द्वितीयो भागः – श्रीकाञ्चीकामकोटिपीठाधीश्वरकृपापात्रेण सदाशिवब्रह्मेन्द्रसन्निधिवास्तव्येन श्रीरमणशर्मणा विरचितः॥

शङ्करस्यावतारोऽभूदू अथ श्रीचन्द्रशेखरः ।
महास्वामीति विख्यातस्त्वष्टषष्टो जगद्गुरुः ॥ २० ॥
पञ्चोने वर्षसाहस्रपञ्चके विगते कलौ ।
सत्यं कर्तुम् इदं वाक्यं ‘सम्भवामि युगे युगे’ ॥ २१ ॥
जयवर्षे वृषे मासि मैत्रर्क्षे कृष्णपक्षके ।
प्रतिपत्तिथिमध्याह्ने भास्करे ज्ञानभास्करः ॥ २२ ॥
सुब्रह्मण्यमहालक्ष्मीदम्पत्योस्तपसः फलम् ।
हारीतान्वयभाग्यं सम्बभूवोत्कृष्टधामनि ॥ २३ ॥
पञ्चषष्टार्यतातस्यानुजो गणपतिः श्रुतः ।
तस्य पूर्वस्य चार्यस्य नित्यं सेवाधुरन्धरः ॥ २४ ॥
सङ्कटे श्रीमठं योऽसौ विदधारार्पिताशयः ।
फलं तस्य प्रदातुं स्वगुरुसेवार्पितात्मनः ॥ २५ ॥
तस्य पौत्रतया जातोऽखिललोकादिदेशिकः ।
शङ्करेत्यवतीर्णः प्राक् साम्प्रतं चन्द्रशेखरः ॥ २६ ॥
पूर्वाश्रमे स्वामिनाथनाम कौमारमास्थितः ।
बाल्यप्रकटतेजाः स वयस्यूनत्रयोदशे ॥ २७ ॥
रुजाऽपहृतदेहत्वे पूर्वयोर्गुरुनाथयोः ।
तयोश्चिरादभिप्रेतः परिव्रज्याम् उपेयिवान् ॥ २८ ॥
चन्द्रशेखरेति पुण्यनाम बिभ्रदाश्रमी गुरोः
कृपां ह केवलां स्वसाधनं प्रपन्नवान् ।
रामनाममात्रम् आद्यतारकं जपंस्तदा जगद्गुरोः
पदं महत् समारुरोह धर्मवान् ॥ २९ ॥
ततोऽञ्जसाऽखिला विद्याः समभ्यस्य विडम्बनात् ।
सर्वज्ञमूर्तिस्त्रिर्यात्रां भारतस्याचरत् पदा ॥ ३० ॥
स्वासुस्वासु च भाषासु सोद्दिश्य विविधान् जनान् ।
व्याहरन् हृदयाद्वाचं धर्ममेभ्योऽन्वबोधयत् ॥ ३१ ॥
प्रत्यक्षं दैवतं नात्र संशयोऽस्तीति सर्वतः ।
भक्तानाम् अनुरक्तानां सरीसरति वाणयः ॥ ३२॥
इत्थं लोकान् रञ्जयित्वा धर्मे चाकृष्य मार्दवात् ।
वेदोक्तं वर्षशतकं तस्थौ लोकानुकम्पया ॥ ३३ ॥
विनिवेश्य जयेन्द्राख्यं स्वशिष्यं विनयोज्ज्वलम् ।
पीठे स्वे कनकैस्तेन भक्तौघायेन चर्चितः ॥ ३४ ॥
काच्यां विदेहकैवल्यं प्रापद्यत मुनीश्वरः ।
श्रीमुखे मार्गकृष्णे च द्वादश्याम् अपराह्णके ॥ ३५ ॥