Menu

07. Shri Anandajnanendra Sarasvati

Birth Place: Chera Country

Purvashrama Name: Chinnayya

Purvashrama Father’s Name: Suryanarayana Makhi

Years as Pithadhipati: 69

Siddhi: 3046 Krodhana Vaishakha Krishna Navami (BCE 056-Apr-22) in the evening

Siddhi Place: Shrishailam

Other:

By His devotion and puja to Devi Tripurasundari, He was blessed with very high proficiency in language. He is credited with having composed lucid commentaries on all of Shri Shankara’s Bhashya-s and Shri Sureshvara’s Vartika-s well known by the name of Anandagiriya, where Anandagiri was an alternate name He was called by.

श्रीसर्वज्ञसदाशिवबोधेन्द्रकृता पुण्यश्लोकमञ्जरी

आनन्दाराद्धगौरीनिरवधिकरुणालब्धसाहित्यविद्या-
सौहित्यः सूर्यनारायणमखितनयश्चेरभूश्चिन्नयाख्यः।
आनन्दज्ञाननामा भगवदुपपदः सम्बभौ भाष्यकर्तुः
पीठे श्रीकामकोट्यां प्रकटितपरमाचार्यभाष्यौघभाष्यः॥१४॥
शुद्धानन्दमुनीन्द्रचन्द्रविमलालोकास्तचेतस्तमाः
विस्तार्याद्वयवर्त्म सप्ततिमथो नैकां समा गामवन्।
श्रीशैलान्तिकम् आसदन् पथिवशाद् आनन्दसिद्धिं ययौ
सिद्धः क्रोधनराधकृष्णनवमीसन्ध्यामनु ब्रह्मवित्॥१५॥

॥ श्रीसदाशिवेन्द्रसरस्वतीश्रीचरणविरचिता जगद्गुरु-रत्न-माला ॥

यमि-पञ्चकम् अञ्चितोज्ज्वलाख्यं शमितान्योक्ति च सत्यबोध-मुख्यम् ।
पर-वैभव-वारि-विद्यम् अन्तः करवै तत् त्रितयं च चिद्घनान्तम् ॥ ३९ ॥

॥ पञ्चषष्टितमैः पीठाधिपतिभिः श्रीमत्सुदर्शनमहादेवेन्द्रसरस्वतीश्रीचरणैः प्रणीतः श्री-काञ्ची-कामकोटि-पीठ-जगद्-गुरु-परम्परा-स्तवः ॥

(७) सर्व-शाङ्कर-भाष्यौघ-भाष्य-कर्तारम् अद्वयम् ।
सर्व-वार्तिक-सद्वृत्ति-कृतं श्रीशैल-गं भजे ॥ १५ ॥