Menu

08. Shri Kaivalyanandendra Sarasvati

Ashrama Name: Shri Kaivalyanandendra Sarasvati

Appellation Kaivalya Yogi

Birth Place: Shrishailam (Siddhi Place of the previous Acharya)

Purvashrama Name: Manga(la)nna

Purvashrama Father’s Name: Shivayya

Years as Pithadhipati: 83

Siddhi: 3129 Sarvadhari Makara Sankranti (CE 0028-Dec-17) evening; the tithi then was Shukla Chaturdashi

Other:
This Acharya used to continually practice a high form of Yoga called Shiva Rajayoga and was hence known as Kaivalya Yogi.

श्रीसर्वज्ञसदाशिवबोधेन्द्रकृता पुण्यश्लोकमञ्जरी

श्रीशैलीयशिवय्यसूनुरदधात् तस्याज्ञया तत् पदं
मङ्गण्णार्य इति श्रुतः परमहो कैवल्ययोगिप्रथः।
आरूढः शिवराजयोगपदवीं तिष्ठंस्त्र्यशीतिं समाः
सिद्धोऽभूत् स च सर्वधारिमकरक्रान्तौ च सायाहनि॥१६॥

॥ श्रीसदाशिवेन्द्रसरस्वतीश्रीचरणविरचिता जगद्गुरु-रत्न-माला ॥

यमि-पञ्चकम् अञ्चितोज्ज्वलाख्यं शमितान्योक्ति च सत्यबोध-मुख्यम् ।
पर-वैभव-वारि-विद्यम् अन्तः करवै तत् त्रितयं च चिद्घनान्तम् ॥ ३९ ॥

॥ पञ्चषष्टितमैः पीठाधिपतिभिः श्रीमत्सुदर्शनमहादेवेन्द्रसरस्वतीश्रीचरणैः प्रणीतः श्री-काञ्ची-कामकोटि-पीठ-जगद्-गुरु-परम्परा-स्तवः ॥

कैवल्यानन्द-योगीन्द्रान् केवलं राज-योगिनः ।
कैवल्य-मात्र-निरतान् कलयेम जगद्गुरून् ॥ १६ ॥