Menu

Acharya Parampara Namavali

**॥आचार्यपरम्परानामावलिः॥**

॥ पूर्वाचार्याः ॥

श्रीमते दक्षिणामूर्तये नमः
श्रीमते विष्णवे नमः
श्रीमते ब्रह्मणे नमः
श्रीमते वसिष्ठाय नमः
श्रीमते शक्तये नमः
श्रीमते पराशराय नमः
श्रीमते व्यासाय नमः
श्रीमते शुकाय नमः
श्रीमते गौडपादाय नमः
श्रीमते गोविन्दभगवत्पादाय नमः
श्रीमते शङ्करभगवत्पादाय नमः

॥ भगवत्पादशिष्याः ॥

श्रीमते सुरेश्वराचार्याय नमः
श्रीमते पद्मपादाचार्याय नमः
श्रीमते हस्तामलकाचार्याय नमः
श्रीमते तोटकाचार्याय नमः
श्रीमते पृथिवीधवाचार्याय नमः
श्रीमते सर्वज्ञात्म-इन्द्रसरस्वत्यै नमः
अन्येभ्यः शङ्करभगवत्पाद-शिष्येभ्यो नमः

** ॥ कामकोटि-आचार्याः ॥**

(श्रीमते शङ्करभगवत्पादाय नमः)
(श्रीमते सुरेश्वराचार्याय नमः)
(श्रीमते सर्वज्ञात्म-इन्द्रसरस्वत्यै नमः)
श्रीमते सत्यबोध-इन्द्रसरस्वत्यै नमः
श्रीमते ज्ञानानन्द-इन्द्रसरस्वत्यै नमः
श्रीमते शुद्धानन्द-इन्द्रसरस्वत्यै नमः
श्रीमते आनन्दज्ञान-इन्द्रसरस्वत्यै नमः
श्रीमते कैवल्यानन्द-इन्द्रसरस्वत्यै नमः
श्रीमते कृपाशङ्कर-इन्द्रसरस्वत्यै नमः
श्रीमते विश्वरूप-सुरेश्वर-इन्द्रसरस्वत्यै नमः
श्रीमते शिवानन्द-चिद्घन-इन्द्रसरस्वत्यै नमः
श्रीमते सार्वभौम-चन्द्रशेखर-इन्द्रसरस्वत्यै नमः
श्रीमते काष्ठमौन-सच्चिद्घन-इन्द्रसरस्वत्यै नमः
श्रीमते भैरवजिद्-विद्याघन-इन्द्रसरस्वत्यै नमः
श्रीमते गीष्पति-गङ्गाधर-इन्द्रसरस्वत्यै नमः
श्रीमते उज्ज्वलशङ्कर-इन्द्रसरस्वत्यै नमः
श्रीमते गौड-सदाशिव-इन्द्रसरस्वत्यै नमः
श्रीमते सुर-इन्द्रसरस्वत्यै नमः
श्रीमते मार्तण्ड-विद्याघन-इन्द्रसरस्वत्यै नमः
श्रीमते मूकशङ्कर-इन्द्रसरस्वत्यै नमः
श्रीमते जाह्नवी-चन्द्रचूड-इन्द्रसरस्वत्यै नमः
श्रीमते परिपूर्णबोध-इन्द्रसरस्वत्यै नमः
श्रीमते सच्चित्सुख-इन्द्रसरस्वत्यै नमः
श्रीमते कोङ्कण-चित्सुख-इन्द्रसरस्वत्यै नमः
श्रीमते सच्चिदानन्दघन-इन्द्रसरस्वत्यै नमः
श्रीमते प्रज्ञाघन-इन्द्रसरस्वत्यै नमः
श्रीमते चिद्विलास-इन्द्रसरस्वत्यै नमः
श्रीमते महादेव-इन्द्रसरस्वत्यै नमः
श्रीमते पूर्णबोध-इन्द्रसरस्वत्यै नमः
श्रीमते भक्तियोग-बोध-इन्द्रसरस्वत्यै नमः
श्रीमते शीलनिधि-ब्रह्मानन्दघन-इन्द्रसरस्वत्यै नमः
श्रीमते चिदानन्दघन-इन्द्रसरस्वत्यै नमः
श्रीमते भाषापरमेष्ठि-सच्चिदानन्दघन-इन्द्रसरस्वत्यै नमः
श्रीमते चन्द्रशेखर-इन्द्रसरस्वत्यै नमः
श्रीमते बहुरूप-चित्सुख-इन्द्रसरस्वत्यै नमः
श्रीमते चित्सुखानन्द-इन्द्रसरस्वत्यै नमः
श्रीमते विद्याघन-इन्द्रसरस्वत्यै नमः
श्रीमते धीरशङ्कर-इन्द्रसरस्वत्यै नमः
श्रीमते सच्चिद्विलास-इन्द्रसरस्वत्यै नमः
श्रीमते शोभन-महादेव-इन्द्रसरस्वत्यै नमः
श्रीमते गङ्गाधर-इन्द्रसरस्वत्यै नमः
श्रीमते ब्रह्मानन्दघन-इन्द्रसरस्वत्यै नमः
श्रीमते आनन्दघन-इन्द्रसरस्वत्यै नमः
श्रीमते पूर्णबोध-इन्द्रसरस्वत्यै नमः
श्रीमते परमशिव-इन्द्रसरस्वत्यै नमः
श्रीमते सान्द्रानन्द-बोध-इन्द्रसरस्वत्यै नमः
श्रीमते चन्द्रशेखर-इन्द्रसरस्वत्यै नमः
श्रीमते अद्वैतानन्दबोध-इन्द्रसरस्वत्यै नमः
श्रीमते महादेव-इन्द्रसरस्वत्यै नमः
श्रीमते चन्द्रचूड-इन्द्रसरस्वत्यै नमः
श्रीमते विद्यातीर्थ-इन्द्रसरस्वत्यै नमः
श्रीमते शङ्करानन्द-इन्द्रसरस्वत्यै नमः

       श्रीमते अद्वैतब्रह्मानन्दाय नमः
       श्रीमते विद्यारण्याय नमः
       अन्येभ्यः विद्यातीर्थ-शङ्करानन्द-शिष्येभ्यो नमः

श्रीमते पूर्णानन्द-सदाशिव-इन्द्रसरस्वत्यै नमः
श्रीमते व्यासाचल-महादेव-इन्द्रसरस्वत्यै नमः
श्रीमते चन्द्रचूड-इन्द्रसरस्वत्यै नमः
श्रीमते सदाशिवबोध-इन्द्रसरस्वत्यै नमः
श्रीमते परमशिव-इन्द्रसरस्वत्यै नमः

       श्रीमते सदाशिवब्रह्म-इन्द्रसरस्वत्यै नमः

श्रीमते विश्वाधिक-आत्मबोध-इन्द्रसरस्वत्यै नमः
श्रीमते भगवन्नाम-बोध-इन्द्रसरस्वत्यै नमः
श्रीमते अद्वैतात्मप्रकाश-इन्द्रसरस्वत्यै नमः
श्रीमते महादेव-इन्द्रसरस्वत्यै नमः
श्रीमते शिवगीतिमाला-चन्द्रशेखर-इन्द्रसरस्वत्यै नमः
श्रीमते महादेव-इन्द्रसरस्वत्यै नमः
श्रीमते चन्द्रशेखर-इन्द्रसरस्वत्यै नमः
श्रीमते सुदर्शन-महादेव-इन्द्रसरस्वत्यै नमः
श्रीमते चन्द्रशेखर-इन्द्रसरस्वत्यै नमः
श्रीमते महादेव-इन्द्रसरस्वत्यै नमः
श्रीमते चन्द्रशेखर-इन्द्रसरस्वत्यै नमः
श्रीमते जयेन्द्रसरस्वत्यै नमः
श्रीमते शङ्करविजयेन्द्रसरस्वत्यै नमः