Menu

Jagadguru Parampara Stava

॥ श्री-काञ्ची-कामकोटि-पीठ-जगद्-गुरु-परम्परा-स्तवः ॥

पञ्चषष्टितमैः पीठाधिपतिभिः श्रीमत्सुदर्शनमहादेवेन्द्रसरस्वतीश्रीचरणैः प्रणीतः

नारायणं पद्मभुवं वसिष्ठं शक्तिं च तत्-पुत्र-पराशरं च ।
व्यासं शुकं गौडपदं महान्तं गोविन्द-योगीन्द्रमथास्य शिष्यम् ॥ १ ॥
श्री-शङ्कराचार्यमथास्य पद्म-पादं च हस्तामलकं च शिष्यम् ।
तं तोटकं वार्तिक-कारमन्यान् अस्मद्-गुरून् सन्ततमानतोऽस्मि ॥ २ ॥
सदाशिव-समारम्भां शङ्कराचार्य-मध्यमाम् ।
अस्मद्-आचार्य-पर्यन्तां वन्दे गुरु-परम्पराम् ॥ ३ ॥
(१) सर्व-तन्त्र-स्वतन्त्राय सदाऽऽत्माद्वैत-वेदिने ।
श्रीमते शङ्करार्याय वेदान्त-गुरवे नमः ॥ ४ ॥
(*) अविप्लुत-ब्रह्मचर्यान् अन्वितेन्द्रसरस्वतीन् ।
आत्त-मिथ्यावार-पथान् अद्वैताचार्य-सङ्कथान् ॥ ५ ॥
आ-सेतु-हिमवच्छैलं सदाचार-प्रवर्तकान् ।
जगद्गुरून् स्तुमः काञ्ची-शारदा-मठ-संश्रयान् ॥ ६ ॥
(२) पवित्रितेतराद्वैत-मठ-पीठी-शिरो-भुवे ।
श्री-काञ्ची-शारदापीठ-गुरवे भव-भीरवे ॥ ७ ॥
वार्तिकादि-ब्रह्मविद्या-कर्त्रे ब्रह्मावतारिणे ।
सुरेश्वराचार्य-नाम्ने योगीन्द्राय नमो नमः ॥ ८ ॥
(३) अपोऽश्नन्नेव जैनान् य आप्राग्ज्योतिषम् आच्छिनत् ।
शिशुम् आचार्य-वाग्-वेणी-रय-रोधि-महो-बलम् ॥ ९ ॥
सङ्क्षेपशारीर-मुख-प्रबन्ध-विवृताद्वयम् ।
ब्रह्मस्वरूपार्य-भाष्य-शान्त्याचार्यक-पण्डितम् ॥ १० ॥
सर्वज्ञचन्द्र-नाम्ना च सर्वतो भुवि विश्रुतम् ।
सर्वज्ञ-सद्गुरुं वन्दे सर्वज्ञम् इव भू-गतम् ॥ ११ ॥
(४) मेधाविनं सत्यबोधं व्याधूत-विमतोच्चयम् ।
प्राच्य-भाष्य-त्रय-व्याख्या-प्रवीणं प्रभुम् आश्रये ॥ १२ ॥
(५) ज्ञानानन्द-मुनीन्द्रार्यं ज्ञानोत्तम-पराभिधम् ।
चन्द्रचूड-पदासक्तं चन्द्रिका-कृतम् आश्रये ॥ १३ ॥
(६) शुद्धानन्द-मुनीन्द्राणां विद्धार्हत-मत-त्विषाम् ।
आनन्दज्ञान-सेव्यानाम् आलम्बे चरणाम्बुजम् ॥ १४ ॥
(७) सर्व-शाङ्कर-भाष्यौघ-भाष्य-कर्तारम् अद्वयम् ।
सर्व-वार्तिक-सद्वृत्ति-कृतं श्रीशैल-गं भजे ॥ १५ ॥
(८) कैवल्यानन्द-योगीन्द्रान् केवलं राज-योगिनः ।
कैवल्य-मात्र-निरतान् कलयेम जगद्गुरून् ॥ १६ ॥
(९) श्री-कृपाशङ्करार्याणां मर्यादातीत-तेजसाम् ।
षण्मताचार्यक-जुषाम् अङ्घ्रि-द्वन्द्वम् अहं श्रये ॥ १७ ॥
(१०) महिष्ठाय नमस्तस्मै महादेवाय योगिने ।
सुरेश्वरापराख्याय गुरवे दोष-भीरवे ॥ १८ ॥
(११) स्तुमः सदा शिवानन्द-चिद्घनेन्द्र-सरस्वतीन् ।
कामाक्षी-चन्द्रमौल्यर्चा-कलनैक-लसन्मतीन् ॥ १९ ॥
(१२) सार्वभौमाभिध-महा-व्रत-चर्या-परायणान् ।
वन्दे जगद्गुरूंश्चन्द्रशेखरेन्द्र-सरस्वतीन् ॥ २० ॥
(१३) समा-द्वात्रिंशद्-अत्युग्र-काष्ठ-मौन-समाश्रयान् ।
जित-मृत्यून् महा-लिङ्ग-भूतान् सच्चिद्घनान् नुमः ॥ २१ ॥
(१४) महा-भैरव-दुस्तन्त्र-दुर्दान्त-ध्वान्त-भास्करान् ।
विद्याघनान् नमस्यामि सर्व-विद्या-विचक्षणान् ॥ २२ ॥
(१५) आचार्य-पद-पाथोज-परिचर्या-परायणम् ।
गङ्गाधरं नमस्यामः सदा गङ्गाधरार्चकम् ॥ २३ ॥
(१६) जगज्जयि-सुसौराष्ट्र-जरदृष्टि-मदापहान् ।
शक-सिल्हक-दर्प-घ्नान् ईडीमहि महायतीन् ॥ २४ ॥
(१७) चतुस्समुद्री-क्रोड-स्थ-वर्णाश्रम-विचारकान् ।
श्रित-विप्र-व्रज-स्कन्ध-सुवर्णान्दोलिका-चरान् ॥ २५ ॥
प्रत्यहं ब्रह्म-साहस्र-सन्तर्पण-धृत-व्रतान् ।
सदाशिव-समाह्वानान् स्मरामः सद्गुरून् सदा ॥ २६ ॥
(१८) माया-लोकायती-भूत-बृहस्पति-मदापहान् ।
वन्दे सुरेन्द्र-वन्द्याङ्घ्रीन् श्रीसुरेन्द्र-सरस्वतीन् ॥ २७ ॥
(१९) श्रीविद्या-करुणा-लब्ध-ब्रह्मविद्या-हृतामयान् ।
वन्दे वशंवद-प्राणान् मुनीन् विद्याघनान् मुहुः ॥ २८ ॥
(२०) विद्याघन-कृपा-लब्ध-सर्व-वेदान्त-विस्तरम् ।
कौतस्कुतोत्पात-केतुं निश्शङ्कं नौमि शङ्करम् ॥ २९ ॥
(२१) चन्द्रचूड-पद-ध्यान-प्राप्तानन्द-महोदधीन् ।
यतीन्द्रांश्चन्द्रचूडेन्द्रान् स्मरामि मनसा सदा ॥ ३० ॥
(२२) नमामि परिपूर्ण-श्रीबोधान् ग्रावाभिलापकान् ।
यद्-ईक्षणात् पलायन्त प्राणिनाम् आमयाधयः ॥ ३१ ॥
(२३) सच्चित्सुखान् प्रपद्येऽहं सुखम् आप्तगुहास्थितीन् ।
(२४) चित्सुखाचार्यम् ईडेऽहं सत्सुखं कोङ्कणाश्रयम् ॥
(२५) भजे श्रीसच्चिदानन्द-घनेन्द्रान् रस-साधनात् ।
लिङ्गात्मना परिणतान् प्रभासे योगसंश्रिते ॥ ३३ ॥
(२६-२७-२८) भगवत्पाद-पादाब्जासक्ति-निर्णिक्त-मानसान् ।
प्रज्ञाघनं चिद्विलासं महादेवं च मैथिलम् ॥ ३४ ॥
(२९-३०) पूर्णबोधं च बोधं च भक्ति-योग-प्रवर्तकम् ।
(३१) ब्रह्मानन्दघनेन्द्रं च नमामि नियतात्मनः ॥ ३५ ॥
(३२) चिदानन्दघनेन्द्राणां लम्बिका-योग-सेविनाम् ।
जीर्ण-पर्णाशिनां पादौ प्रपद्ये मनसा सदा ॥ ३६ ॥
(३३) सच्चिदानन्द-नामानं शिवार्चन-परायणम् ।
भाषा-पञ्चदशी-प्राज्ञं भावयामि सदा मुदा ॥ ३७ ॥
(३४) भू-प्रदक्षिण-कर्मैक-सक्तं श्रीचन्द्रशेखरम् ।
त्रात-दावाग्नि-सन्दग्ध-किशोरकम् उपास्महे ॥ ३८ ॥
(३५) चित्सुखेन्द्रं सुखेनैव क्रान्त-सह्य-गुहा-गृहम् ।
काम-रूप-चरं नाना-रूप-वन्तम् उपास्महे ॥ ३९ ॥
(३६) निर्दोष-संयम-धरान् चित्सुखानन्द-तापसान् ।
(३७) विद्याघनेन्द्रान् श्रीविद्या-वशी-कृत-जनान् स्तुमः ॥
(३८) शङ्करेन्द्र-यतीन्द्राणां पादुके ब्रह्म-सम्भृते ।
नमामि शिरसा याभ्यां त्रीन् लोकान् व्यचरन्मुनिः ॥ ४१ ॥
(३९-४०) सच्चिद्विलासयोगीन्द्रं महादेवेन्द्रम् उज्ज्वलम् ।
(४१) गङ्गाधरेन्द्रम् अप्येतान् नौमि वादिशिरोमणीन् ॥
(४२-४३) ब्रह्मानन्दघनेन्द्राख्यांस्तथाऽऽनन्दघनान् अपि ।
(४४) पूर्णबोध-महर्षींश्च ज्ञाननिष्ठान् उपास्महे ॥ ४३ ॥
(४५) वृत्त्याऽऽजगर्या श्रीशैल-गुहा-गृह-कृत-स्थितीन् ।
श्रीमत्-परशिवाभिख्यान् सर्वातीतान् श्रये सदा ॥ ४४ ॥
(४६-४७) अन्योन्य-सदृशान्योन्यौ बोध-श्रीचन्द्रशेखरौ ।
प्रणवोपासना-सक्त-मानसौ मनसा श्रये ॥ ४५ ॥
(४८) मुक्तिलिङ्गार्चनानन्द-विस्मृताशेष-वृत्तये ।
चिदम्बररहस्यन्तर्लीनदेहाय योगिने ॥ ४६ ॥
अद्वैतानन्द-साम्राज्य-विद्रुताशेष-पाप्मने ।
अद्वैतानन्दबोधाय नमो ब्रह्म समीयुषे ॥ ४७ ॥
(४९-५०) श्रये महादेव-चन्द्रशेखरेन्द्र-महामुनी ।
महाव्रत-समारब्ध-कोटि-होमान्त-गामिनौ ॥ ४८ ॥
(५१) विद्यातीर्थ-समाह्वानान् श्री-विद्यानाथ-योगिनः ।
विद्यया शङ्कर-प्रख्यान् विद्यारण्य-गुरून् भजे ॥ ४९ ॥
(५२) शङ्करानन्द-योगीन्द्र-पद-पङ्कजयोर्युगम् ।
बुक्क-भूप-शिरो-रत्नं स्मरामि सततं हृदा ॥ ५४ ॥
(५३) श्री-पूर्णानन्द-मौनीन्द्रं नेपाल-नृप-देशिकम् ।
अव्याहत-स्व-सञ्चारं संश्रयामि जगद्गुरुम् ॥ ५५ ॥
(५४-५५) महादेवश्च तच्छिष्यश्चन्द्रशेखर-योग्यपि ।
स्तां मे हृदि सदा धीरावद्वैत-मत-देशिकौ ॥ ५६ ॥
(५६) प्रवीर-सेतु-भूपाल-सेविताङ्घ्रि-सरोरुहान् ।
भजे सदाशिवेन्द्र-श्री-बोधेश्वर-गुरून् सदा ॥ ५७ ॥
(५७) सदाशिव-श्री-ब्रह्मेन्द्र-धृत-स्व-पद-पादुकान् ।
धीरान् परशिवेन्द्रार्यान् ध्यायामि सततं हृदि ॥ ५८ ॥
(५८) आत्मबोध-यतीन्द्राणाम् आशीताचल-चारिणाम् ।
अन्य-श्री-शङ्कराचार्य-धी-कृताम् अङ्घ्रिम् आश्रये ॥ ५९ ॥
(५९) भगवन्नाम-साम्राज्य-लक्ष्मी-सर्वस्व-विग्रहान् ।
श्रीमद्-बोधेन्द्र-योगीन्द्र-देशिकेन्द्रान् उपास्महे ॥ ६० ॥
(६०) अद्वैतात्मप्रकाशाय सर्व-शास्त्रार्थ-वेदिने ।
विधूत-सर्व-भेदाय नमो विश्वातिशायिने ॥ ६१ ॥
(६१) आ सप्तमाज्जीर्ण-पर्ण-जल-वातारुणांशुभिः ।
कृत-स्व-प्राण-यात्राय महादेवाय सन्नतिः ॥ ६२ ॥
(६२) चोल-केरल-चेरौड्र-पाण्ड्य-कर्णाट-कोङ्कणान् ।
महाराष्ट्रान्ध्र-सौराष्ट्र-मगधादींश्च भूभुजः ॥ ६३ ॥
शिष्यान् आ-सेतु-शीताद्रि शासते पुण्य-कर्मणे ।
श्रीचन्द्रशेखरेन्द्राय जगतो गुरवे नमः ॥ ६४ ॥
(६३) निष्पाप-वृत्तये नित्य-निर्धूत-भव-कॢप्तये ।
महादेवाय सततं नमोऽस्तु नत-रक्षिणे ॥ ६५ ॥
(६४) श्रीविद्योपासना-दार्ढ्य-वशी-कृत-चराचरान् ।
श्रीचन्द्रशेखरेन्द्रार्यान् शङ्कर-प्रतिमान् नुमः ॥ ६६ ॥

॥ परिशिष्टम् ॥

(६५) मातुस्त्रिपुरसुन्दर्याः परानुग्रहभाजनम् ।
सुदर्शन-महादेव-गुरुं सत्येक्षणं नुमः ॥ *१ ॥
(६६) अद्वैत-रक्षणे नित्यं व्रतिनः शान्त-मानसाः ।
श्रीचन्द्रशेखरेन्द्रा मे धुन्वन्त्वान्तर-कल्मषम् ॥ *२ ॥
(६७) गुरु-शुश्रूषयैवाप्त-देह-त्रितय-संलयम् ।
युवानं शान्ति-भूमानं महादेवं गुरुं श्रये ॥ *३ ॥
(६८) अपार-करुणा-सिन्धुं ज्ञान-दं शान्त-रूपिणम् ।
श्री-चन्द्रशेखर-गुरुं प्रणमामि मुदाऽन्वहम् ॥ *४ ॥
(६९) देवे देहे च देशे च भक्त्यारोग्य-सुख-प्रदम् ।
बुध-पामर-सेव्यं तं श्री-जयेन्द्रं नमाम्यहम् ॥ *५ ॥
(७०) नमामः शङ्करान्वाख्य-विजयेन्द्र-सरस्वतीम् ।
श्री-गुरुं शिष्ट-मार्गानुनेतारं सन्मति-प्रदम् ॥ ६ ॥
* (
) श्रीकाञ्ची-शारदापीठ-संस्थितानाम् इमां क्रमात् ।
स्तुतिं जगद्गुरूणां यः पठेत् स सुखभाग् भवेत् ॥ ६७ ॥