Menu

Jaya Ghosha

॥श्रीकाञ्चीकामकोटिपीठाधीश्वरश्रीचरणानां विजययात्राकाले जयघोषः॥

पटु-पटह-भेरी-काहल-भाङ्गल-कटक
निस्साण-वीणा-वेणु-मृदङ्गादि-सकल-वाद्य-विनोद!
निखिल-वाद्य-घोष-श्रवण-कान्दिशीक-विमत-बृन्द-कोलाहल!

पराक् स्वामिन् ! जय ! विजयी भव !

सिंहासनारोहणकाले

काञ्चीपुराभरण-कामद-कामकोटि-
पीठाभिषिक्त-वर-देशिक सार्वभौम।
सार्वज्ञ्य-शक्त्यधिगताखिल-मन्त्र-तन्त्र
चक्र-प्रतिष्ठिति-विजृम्भित चातुरीक॥

पराक् स्वामिन् ! जय ! विजयी भव !

जय गोविन्दभगवत्पाद-पादाब्ज-षट्पद।
जय जीवपराभेद-वावदूक जगद्गुरो॥
जय भो बौद्धपाषण्ड-विध्वंसन-विचक्षण।
जय वेदान्तसिद्धान्तसिद्धाञ्जन-महामते॥

पराक् स्वामिन् ! जय ! विजयी भव !

राङ्कवाच्छदन-देवालयप्रसादाद्युपहरणकाले

स्वस्ति श्रीभुवनत्रयार्चित-पदाम्भोजात-तादृङ्महा-
तत्त्वज्ञान-निदान-शङ्करगुरोः छात्रक्रमाधिष्ठिते।
काञ्चीमध्यग-शारदामठ-सुधीसिंहासने षण्मता-
चार्याराधितपादुको विजयते विश्वाधिकोऽस्मद्गुरुः॥

पराक् स्वामिन् ! जय ! विजयी भव !

प्रस्थानतूर्य-पटहानक-शङ्खभेरी-
भं-भं-निनाद-बधिरीकृत-दिक्तटीक।
अभ्यर्ण-देश-विनमन्निखिलावनीन्द्र-
मूर्धन्य-रत्न-रुचि-रञ्जित-मञ्जुलाङ्घ्रे ॥

पराक् स्वामिन् ! जय ! विजयी भव !

कुम्भीसम्भव-डिम्भजृम्भण-दृढाहंभावमम्भोनिधेः
गाम्भीर्यं कुलकुम्भिनीधरधृतिं जम्भारिसम्भावनाम्।
अम्भोदोद्भट-नादमप्यपहसन्, बम्भ्रम्यते सम्भ्रमात्
भं भं भं भमितीड्य-शङ्करगुरोः जैत्राङ्कशङ्खध्वनिः॥

पराक् स्वामिन् ! जय ! विजयी भव !

पूजाकाले

अत्रैवर्गिक-संप्रदाय-पदवी-साम्राज्य-सिंहासने
स्वैरारोहण-कर्म-जाङ्घिक-गुणग्रामाभिरामात्मने।
वाणी-कर्णवतंस-हल्लक-दल-द्रोणी-मिलद्वासना-
तत्त्व-व्यञ्जक-वाङ्मुखाय भगवत्पादाय मोदामहे॥

पराक् स्वामिन् ! जय ! विजयी भव !

अन्नदान-समाराधनादिकाले

नित्यान्नदान-लसमान-घनापदान-
गानावदान-भृशविस्मयमान-लोक।
भक्तिप्रकर्ष-परिपूजित-चन्द्रचूड
कारुण्यलब्ध-निखिलाभिमतार्थ-सिद्धे।

पराक् स्वामिन् ! जय ! विजयी भव !