Menu

श्री-कामाक्षी-विलासे स्नान-काले पठनीयाः श्लोकाः

(१३ अध्याये ७०~८३ श्लोकाः)

स्वामि-पुष्करिणी-तीर्थं पूर्व-सिन्धुः पिनाकिनी ।
शिला-ह्रद·श्चतु·र्मध्यं यावत् तुण्डीर-मण्डलम् ॥ ७० ॥

मध्ये तुण्डीर-भू-वृत्तं कम्पा-वेगवती-द्वयोः ।
तयो·र्मध्यं कामकोष्ठं कामाक्षी तत्र वर्तते ॥ ७१ ॥

स एव विग्रहो देव्या मूल-भूतोऽद्रि-रा‌ड्-भुवः ।
ना·न्योऽस्ति विग्रहो देव्याः काञ्च्यां त·न्मूल-विग्रहः ॥ ७२ ॥

जगत्-काम-कला-कारं नाभि-स्थानं भुवः परम् ।
पद-पद्मस्य कामाक्ष्या महा-पीठ·मुपास्महे ॥ ७३ ॥

कामकोटिः स्मृतः सोऽयं कारणा·देव चि·न्नभः ।
यत्र काम-कृतो धर्मो जन्तुना येन केन वा ॥ ७४ ॥
सकृद् वाऽपि सुधर्माणां फलं फलति कोटिशः ।

यो जपेत् कामकोष्ठेऽस्मिन् मन्त्र·मिष्टा·र्थ-दैवतम् ॥ ७५ ॥
कोटि-वर्ण-फलेनै·व मुक्ति-लोकं स गच्छति ।

यो वसेत् कामकोष्ठेऽस्मिन् क्षणा·र्धं वा त·दर्धकम् ॥ ७६ ॥
मुच्यते सर्व-पापेभ्यः साक्षाद् देवी नरा·कृतिः ।

गायत्री-मण्डपा·धारं भू-नाभि-स्थान·मुत्तमम् ॥ ७७ ॥
पुरुषा·र्थ-प्रदं शम्भो·र्बिला·भ्रं त·न्नमा·म्यहम् ।

यत् कुर्यात् कामकोष्ठस्य बिला·भ्रस्य प्रदक्षिणम् ॥ ७८ ॥
पद-संख्या-क्रमेणै·व गो-गर्भ-जननं लभेत् ।

विश्व-कारण-नेत्रा·ढ्यां श्रीमत्-त्रिपुर-सुन्दरीम् ॥ ७९ ॥
बन्धका·सुर-संहर्त्रीं कामाक्षीं ता·महं भजे ।

परा-जन्म-दिने काञ्च्यां महा·भ्यन्तर-मार्गतः ॥ ८० ॥
योऽर्चयेत् तत्र कामाक्षीं कोटि-पूजा-फलं लभेत् ।

तत् फलो·त्पन्न-कैवल्यं सकृत् कामाक्षि-सेवया ॥ ८१ ॥
त्रि-स्थान-निलयं देवं त्रि-विधा·कार·मच्युतम् ।
प्रति-लिङ्गा·ग्र-संयुक्तं भूत-बन्धं तमाश्रये ॥ ८२ ॥

य इदं प्रात·रुत्थाय स्नान-काले पठे·न्नरः ।
द्वादश-श्लोक-मात्रेण श्लोको·क्त-फल·माप्नुयात् ॥ ८३ ॥

जगद्गुरूणाम् अनुग्रहसन्देशः

एतन्नित्यपठनपरायणतया देवीभक्ताः सर्वसौभाग्यप्राप्तिपुरस्सरं देव्यनन्यसाक्षात्कारं लभन्ताम् इत्याशास्महे।

~ नारायणस्मृतिः

यात्रास्थानम् – गुण्टूर्-मण्डलम्
प्लवङ्गमार्गशीर्षशुद्धषष्ठी
(1967-12-07)