Menu

Mahaperiyava Ashtottaram

॥ श्रीचन्द्रशेखरेन्द्रसरस्वती-श्रीचरणाष्टोत्तरशतनामावलिः ॥

अपारकरुणासिन्धुं ज्ञानदं शान्तरूपिणम् ।
श्रीचन्द्रशेखरगुरुं प्रणमामि मुदाऽन्वहम् ॥

श्री-चन्द्रशेखरेन्द्रास्मदाचार्याय नमो नमः
श्री-चन्द्रमौलि-पादाब्ज-मधुपाय नमो नमः
आचार्य-पादाधिष्ठानाभिषिक्ताय नमो नमः
सर्वज्ञाचार्य-भगवत्-स्वरूपाय नमो नमः
अष्टाङ्ग-योग-सन्निष्ठा-गरिष्ठाय नमो नमः
सनकादि-महायोगि-सदृशाय नमो नमः
महादेवेन्द्र-हस्ताब्ज-सञ्जाताय नमो नमः
महायोगि-विनिर्भेद्य-महत्त्वाय नमो नमः
कामकोटि-महापीठाधीश्वराय नमो नमः
कलि-दोष-निवृत्त्येक-कारणाय नमो नमः १०

श्री-शङ्कर-पदाम्भोज-चिन्तनाय नमो नमः
भारती-कृत-जिह्वाग्र-नर्तनाय नमो नमः
करुणा-रस-कल्लोल-कटाक्षाय नमो नमः
कान्ति-निर्जित-सूर्येन्दु-कम्राभाय नमो नमः
अमन्दानन्द-कृन्मन्द-गमनाय नमो नमः
अद्वैतानन्द-भरित-चिद्-रूपाय नमो नमः
कटी-तट-लसच्चारु-काषायाय नमो नमः
कटाक्ष-मात्र-मोक्षेच्छा-जनकाय नमो नमः
बाहु-दण्ड-लसद्-वेणु-दण्डकाय नमो नमः
फाल-भाग-लसद्-भूति-पुण्ड्रकाय नमो नमः २०

दर-हास-स्फुरद्-दिव्य-मुखाब्जाय नमो नमः
सुधा-मधुरिमामञ्जु-भाषणाय नमो नमः
तपनीय-तिरस्कारि-शरीराय नमो नमः
तपः-प्रभा-सदा-राजत्-सुनेत्राय नमो नमः
सङ्गीतानन्द-सन्दोह-सर्वस्वाय नमो नमः
संसाराम्बुधि-निर्मग्न-तारकाय नमो नमः
मस्तकोल्लासि-रुद्राक्ष-मकुटाय नमो नमः
साक्षात्-पर-शिवामोघ-दर्शनाय नमो नमः
चक्षुर्गत-महा-तेजोत्युज्ज्वलाय नमो नमः
साक्षात्-कृत-जगन्मातृ-स्वरूपाय नमो नमः ३०

क्व-चिद्-बाल-जनात्यन्त-सुलभाय नमो नमः
क्व-चिन्महा-जनातीव-दुष्प्रापाय नमो नमः
गो-ब्राह्मण-हितासक्त-मानसाय नमो नमः
गुरु-मण्डल-सम्भाव्य-विदेहाय नमो नमः
भावना-मात्र-सन्तुष्ट-हृदयाय नमो नमः
भाव्यातिभाव्य-दिव्य-श्री-पदाब्जाय नमो नमः
व्यक्ताव्यक्ततरानेक-चित्-कलाय नमो नमः
रक्त-शुक्ल-प्रभा-मिश्र-पादुकाय नमो नमः
भक्त-मानस-राजीव-भवनाय नमो नमः
भक्त-लोचन-राजीव-भास्कराय नमो नमः ४०

भक्त-कामलता-कल्पपादपाय नमो नमः
भुक्ति-मुक्ति-प्रदानेक-शक्ति-दाय नमो नमः
शरणागत-दीनार्त-रक्षकाय नमो नमः
शमादि-षट्क-सम्पत्-प्रदायकाय नमो नमः
सर्वदा सर्वथा लोक-सौख्य-दाय नमो नमः
सदा नव-नवाकाङ्क्ष्य-दर्शनाय नमो नमः
सर्व-हृत्-पद्म-सञ्चार-निपुणाय नमो नमः
सर्वेङ्गित-परिज्ञान-समर्थाय नमो नमः
स्वप्न-दर्शन-भक्तेष्ट-सिद्धि-दाय नमो नमः
सर्व-वस्तु-विभाव्यात्म-सद्-रूपाय नमो नमः ५०

दीन-भक्तावनैकान्त-दीक्षिताय नमो नमः
ज्ञान-योग-बलैश्वर्य-मानिताय नमो नमः
भाव-माधुर्य-कलिताभय-दाय नमो नमः
सर्व-भूत-गणामेय-सौहार्दाय नमो नमः
मूकी-भूतानेक-लोक-वाक्-प्रदाय नमो नमः
शीतली-कृत-हृत्-ताप-सेवकाय नमो नमः
भोग-मोक्ष-प्रदानेक-योग-ज्ञाय नमो नमः
शीघ्र-सिद्धि-करानेक-शिक्षणाय नमो नमः
अमानित्वादि-मुख्यार्थ-सिद्धि-दाय नमो नमः
अखण्डैक-रसानन्द-प्रबोधाय नमो नमः ६०

नित्यानित्य-विवेक-प्रदायकाय नमो नमः
प्रत्यगेक-रसाखण्ड-चित्-सुखाय नमो नमः
इहामुत्रार्थ-वैराग्य-सिद्धि-दाय नमो नमः
महा-मोह-निवृत्त्यर्थ-मन्त्र-दाय नमो नमः
क्षेत्र-क्षेत्रज्ञ-प्रत्येक-दृष्टि-दाय नमो नमः
क्षय-वृद्धि-विहीनात्म-सौख्य-दाय नमो नमः
तूलाज्ञान-विहीनात्म-तृप्ति-दाय नमो नमः
मूलाज्ञानाबाधितात्म-मुक्ति-दाय नमो नमः
भ्रान्ति-मेघोच्चाटन-प्रभञ्जनाय नमो नमः
शान्ति-वृष्टि-प्रदामोघ-जल-दाय नमो नमः ७०

एक-काल-कृतानेक-दर्शनाय नमो नमः
एकान्त-भक्त-संवेद्य-स्वगताय नमो नमः
श्रीचक्र-रथ-निर्माण-सुप्रथाय नमो नमः
श्री-कल्याण-करामेय-सुश्लोकाय नमो नमः
आश्रिताश्रयणीयत्व-प्रापकाय नमो नमः
अखिलाण्डेश्वरी-कर्ण-भूषकाय नमो नमः
सशिष्य-गण-यात्रा-विधायकाय नमो नमः
साधु-सङ्घ-नुतामेय-चरणाय नमो नमः
अभिन्नात्मैक्य-विज्ञान-प्रबोधाय नमो नमः
भिन्नाभिन्न-मतैश्¯चा¯पि पूजिताय नमो नमः ८०

तत्-तद्-विपाक-सद्-बोध-दायकाय नमो नमः
तत्-तद्-भाषा-प्रकटित-स्व-गीताय नमो नमः
तत्र-तत्र-कृतानेक-सत्-कार्याय नमो नमः
चित्र-चित्र-प्रभाव-प्रसिद्धिकाय नमो नमः
लोकानुग्रह-कृत्-कर्म-निष्ठिताय नमो नमः
लोकोद्धृति-महा-भूरि-नियमाय नमो नमः
सर्व-वेदान्त-सिद्धान्त-सम्मताय नमो नमः
कर्म-ब्रह्मात्म-करण-मर्म-ज्ञाय नमो नमः
वर्णाश्रम-सदाचार-रक्षकाय नमो नमः
धर्मार्थ-काम-मोक्ष-प्रदायकाय नमो नमः ९०

पद-वाक्य-प्रमाणादि-पारीणाय नमो नमः
पाद-मूल-नतानेक-पण्डिताय नमो नमः
वेद-शास्त्रार्थ-सद्-गोष्ठी-विलासाय नमो नमः
वेद-शास्त्र-पुराणादि-विचाराय नमो नमः
वेद-वेदाङ्ग-तत्त्व-प्रबोधकाय नमो नमः
वेद-मार्ग-प्रमाण-प्रख्यापकाय नमो नमः
निर्णिद्र-तेजोविजित-निद्राढ्याय नमो नमः
निरन्तर-महानन्द-सम्पूर्णाय नमो नमः
स्वभाव-मधुरोदार-गाम्भीर्याय नमो नमः
सहजानन्द-सम्पूर्ण-सागराय नमो नमः १००

नाद-बिन्दु-कलातीत-वैभवाय नमो नमः
वाद-भेद-विहीनात्म-बोधकाय नमो नमः
द्वादशान्त-महा-पीठ-निषण्णाय नमो नमः
देश-कालापरिच्छिन्न-दृग्-रूपाय नमो नमः
निर्मान-शान्ति-महित-निश्चलाय नमो नमः
निर्लक्ष्य-लक्ष्य-संलक्ष्य-निर्लेपाय नमो नमः
श्री-षोडशान्त-कमल-सुस्थिताय नमो नमः
श्री-चन्द्रशेखरेन्द्र-श्री-सरस्वत्यै नमो नमः ॥ १०८

॥इति वलङ्गैमान्-ग्रामाभिजनेन हरिहरशास्त्रिसूनुना सुब्रह्मण्यशास्त्रिणा विरचिता श्रीमच्चन्द्रशेखरेन्द्रसरस्वतीश्रीचरणाष्टोत्तरशतनामावलिः सम्पूर्णा॥கீழ்க்கண்ட நாமாக்கள் ப்ரஹ்மஶ்ரீ ராதாக்ருஷ்ண சாஸ்திரிகளின் குருபூஜை வெளியீட்டைக் காட்டிலும் சோதித்த பாடங்கள் கொண்டவை:

१७ कटी-तट-लसच्चारु-काषायाय नमो नमः * २४ तपः-प्रभा-सदा-राजत्-सुनेत्राय नमो नमः* ३५: भावना-मात्र-सन्तुष्ट-हृदयाय नमो नमः* ३६: भाव्यातिभाव्य-दिव्य-श्री-पदाब्जाय नमो नमः* ३९: भक्त-मानस-राजीव-भवनाय नमो नमः* ५२: ज्ञान-योग-बलैश्वर्य-मानिताय नमो नमः*