Menu

Pudupperiyava Ashtottaram

॥ श्रीजयेन्द्रसरस्वती-श्रीचरणाष्टोत्तरशतनामावलिः ॥

परित्यज्य मौनं वटाधःस्थितिं च
व्रजन् भारतस्य प्रदेशात् प्रदेशम् ।
मधुस्यन्दिवाचा जनान् धर्ममार्गे
नयन् श्रीजयेन्द्रो गुरुर्भाति चित्ते ॥

जयाख्यया प्रसिद्धेन्द्र-सरस्वत्यै नमो नमः
तमोपह-ग्राम-रत्न-सम्भूताय नमो नमः
महादेव-मही-देव-तनूजाय नमो नमः
सरस्वती-गर्भ-शुक्ति-मुक्ता-रत्नाय ते नमः
सुब्रह्मण्याभिधा-नीत-कौमाराय नमो नमः
मध्यार्जुन-गजारण्याधीत-वेदाय ते नमः
स्व-वृत्त-प्रीणिताशेषाध्यापकाय नमो नमः
तपोनिष्ठ-गुरु-ज्ञात-वैभवाय नमो नमः
गुर्वाज्ञा-पालन-रत-पितृ-दत्ताय ते नमः
जयाब्दे स्वीकृत-तुरीयाश्रमाय नमो नमः १०

जयाख्यया स्व-गुरुणा दीक्षिताय नमो नमः
ब्रह्मचर्यादेव लब्ध-प्रव्रज्याय नमो नमः
सर्व-तीर्थ-तटे लब्ध-चतुर्थाश्रमिणे नमः
काषाय-वासः-संवीत-शरीराय नमो नमः
वाक्य-ज्ञाचार्यो-पदिष्ट-महावाक्याय ते नमः
नित्यं गुरु-पद-द्वन्द्व-नति-शीलाय ते नमः
लीलया वाम-हस्ताग्र-धृत-दण्डाय ते नमः
भक्तोपहृत-बिल्वादि-माला-धर्त्रे नमो नमः
जम्बीर-तुलसी-माला-भूषिताय नमो नमः
कामकोटि-महापीठाधीश्वराय नमो नमः २०

सुवृत्त-नृ-हृदाकाश-निवासाय नमो नमः
पादानत-जन-क्षेम-साधकाय नमो नमः
ज्ञान-दानोत्क-मधुर-भाषणाय नमो नमः
गुरुप्रिया-ब्रह्मसूत्र-वृत्ति-कर्त्रे नमो नमः
जगद्गुरु-वरिष्ठाय महते महसे नमः
भारतीय-सदाचार-परित्रात्रे नमो नमः
मर्यादोल्लङ्घि-जनता-सुदूराय नमो नमः
सर्वत्र सम-भावाप्त-सौहृदाय नमो नमः
वीक्षा-विवशिताशेष-भावुकाय नमो नमः
श्री-कामकोटि-पीठाग्र्य-निकेताय नमो नमः ३०

कारुण्य-पूर-पूर्णान्त:करणाय नमो नमः
चन्द्रशेखर-चित्ताब्जाह्लादकाय नमो नमः
पूरित-स्व-गुरूत्तंस-सङ्कल्पाय नमो नमः
त्रि-वारं चन्द्रमौलीश-पूजकाय नमो नमः
कामाक्षी-ध्यान-संलीन-मानसाय नमो नमः
सुनिर्मित-स्वर्ण-रथ-वाहिताम्बाय ते नमः
परिष्कृताखिलाण्डेशी-ताटङ्काय नमो नमः
रत्न-भूषित-नृत्येश-हस्त-पादाय ते नमः
वेङ्कटाद्रीश-करुणा-प्लाविताय नमो नमः
काश्यां श्री-कामकोटीशालय-कर्त्रे नमो नमः ४०

कामाक्ष्यम्बालय-स्वर्ण-च्छादकाय नमो नमः
कुम्भाभिषेक-सन्दीप्तालय-व्राताय ते नमः
कालट्यां शङ्कर-यशः-स्तम्भ-कर्त्रे नमो नमः
राजराजाख्य-चोलस्य स्वर्ण-मौलि-कृते नमः
गो-शाला-निर्मिति-कृत-गो-रक्षाय नमो नमः
तीर्थेषु भगवत्पाद-स्मृत्यालय-कृते नमः
सर्वत्र शङ्कर-मठ-स्थापकाय नमो नमः
वेद-शास्त्राधीति-गुप्ति-दीक्षिताय नमो नमः
देहल्यां स्कन्द-गिर्याख्यालय-कर्त्रे नमो नमः
भारतीय-कलाचार-पोषकाय नमो नमः ५०

स्तोत्र-नीति-ग्रन्थ-पाठ-रुचि-दाय नमो नमः
युक्त्या हरि-हराभेद-दर्शयित्रे नमो नमः
स्वभ्यस्त-नियमोन्नीत-ध्यान-योगाय ते नमः
पर-धाम-पराकाश-लीन-चित्ताय ते नमः
अनारत-तपस्याप्त-दिव्य-शोभाय ते नमः
शमादि-षड्-गुण-यत-स्व-चित्ताय नमो नमः
समस्त-भक्त-जनता-रक्षकाय नमो नमः
स्व-शारीर-प्रभा-धूत-हेम-भासे नमो नमः
अग्नि-तप्त-स्वर्ण-पट्ट-तुल्य-फालाय ते नमः
विभूति-विलसच्छुभ्र-ललाटाय नमो नमः ६०

परिव्राड्-गण-संसेव्य-पदाब्जाय नमो नमः
आर्तार्ति-श्रवणापोह-रत-चित्ताय ते नमः
ग्रामीण-जनता-वृत्ति-कल्पकाय नमो नमः
जनकल्याण-रचना-चतुराय नमो नमः
जनजागरणासक्ति-दायकाय नमो नमः
शङ्करोपज्ञ-सुपथ-सञ्चाराय नमो नमः
अद्वैत-शास्त्र-रक्षायां सुलग्नाय नमो नमः
प्राच्य-प्रतीच्य-विज्ञान-योजकाय नमो नमः
गैर्वाण-वाणी-संरक्षा-धुरीणाय नमो नमः
भगवत्-पूज्य-पादानामपराकृतये नमः ७०

स्व-पाद-यात्रया पूत-भारताय नमो नमः
नेपाल-भूप-महित-पदाब्जाय नमो नमः
चिन्तित-क्षण-सम्पूर्ण-सङ्कल्पाय नमो नमः
यथाज्ञ-कर्म-कृद्-वर्गोत्साहकाय नमो नमः
मधुराभाषण-प्रीत-स्वाश्रिताय नमो नमः
सर्वदा शुभमस्त्वित्याशंसकाय नमो नमः
चित्रीयमाण-जनता-सन्दृष्टाय नमो नमः
शरणागत-दीनार्त-परित्रात्रे नमो नमः
सौभाग्य-जनकापाङ्ग-वीक्षणाय नमो नमः
दुरवस्थित-हृत्-ताप-शामकाय नमो नमः ८०

दुर्योज्य-विमत-व्रात-समन्वय-कृते नमः
निरस्तालस्य-मोहाशा-विक्षेपाय नमो नमः
अनुगन्तृ-दुरासाद्य-पद-वेगाय ते नमः
अन्यानाज्ञात-सङ्कल्प-विचित्राय नमो नमः
सदा-हसन्मुखाब्जापनीताशेष-शुचे नमः
नवषष्टितमाचार्य-शङ्कराय नमो नमः
विविधाप्त-जन-प्रार्थ्य-स्व-गृहागतये नमः
जैत्र-यात्रा-व्याज-कृष्ट-जन-स्वान्ताय ते नमः
वसिष्ठ-धौम्य-सदृश-देशिकाय नमो नमः
असकृत्-क्षेत्र-तीर्थादि-यात्रा-तृप्ताय ते नमः ९०

श्री-चन्द्रशेखर-गुरोरेक-शिष्याय ते नमः
गुरोर्हृद्-गत-सङ्कल्प-क्रियान्वय-कृते नमः
गुरु-वर्य-कृपा-लब्ध-सम-भावाय ते नमः
योग-लिङ्गेन्दु-मौलीश-पूजकाय नमो नमः
वयोवृद्धानाथ-जनाश्रय-दाय नमो नमः
अवृत्तिकोपद्रुतानां वृत्ति-दाय नमो नमः
स्व-गुरूपज्ञया विश्वविद्यालय-कृते नमः
विश्व-राष्ट्रीय-सद्-ग्रन्थ-कोशागार-कृते नमः
विद्यालयेषु सद्-धर्म-बोध-दात्रे नमो नमः
देवालयेष्वर्चकादि-वृत्ति-दात्रे नमो नमः १००

कैलासे भगवत्पाद-मूर्ति-स्थापक ते नमः
कैलास-मानससरो-यात्रा-पूत-हृदे नमः
कामरूपे वेङ्कटाद्रि-नाथालय-कृते नमः
शिष्ट-वेदाध्यापकानां मानयित्रे नमो नमः
महारुद्रातिरुद्रादि-तोषितेशाय ते नमः
असकृच्छत-चण्डीभिरर्हिताम्बाय ते नमः
द्रविडागम-गातॄणां ख्यापयित्रे नमो नमः
शिष्ट-शङ्करविजय-स्वर्च्यमान-पदे नमः १०८

॥इति शिमिऴि-ग्रामाभिजन-राधाकृष्णशास्त्रि-विरचिता श्रीमज्जयेन्द्रसरस्वती-श्रीचरणाष्टोत्तर-शत-नामावलिः सम्पूर्णा॥கீழ்க்கண்ட நாமா ப்ரஹ்மஶ்ரீ ராதாக்ருஷ்ண சாஸ்திரிகளின் குருபூஜை வெளியீட்டைக் காட்டிலும் சோதித்த பாடம் கொண்டவை:

कामरूपे वेङ्कटाद्रि-नाथालय-कृते नमः