Menu

Shiva Sahasranama Stotram


॥ शिव-सहस्रनाम-स्तोत्रम् ॥

विष्णु-कृतम्, लिङ्ग-पुराण-अन्तर्गतम्, शिव-तोषिणी-व्याख्याम् अनुसृत्य शोधितम्

शिव-नाम-महिमा

स्वकीयैः स्रोतोभिर्जगदखिलमाक्रामति कलौ
निमग्नास्ते वर्णाश्रम-नियत-धर्माः स्फुटमिदम् ।
प्रलीना ध्यानादिर्भजन-सृतिरेका पुनरये
परित्रातुं विश्वं पुरभिदभिधे त्वं विजयसे ॥
(तिरुविसैनल्लूर्-श्रीधर-वेङ्कटेशार्याणाम् आख्याषष्टौ ३ पद्यम्)

शिव-भक्ति-महिमा

हरिस्ते साहस्रं कमलबलिमाधाय पदयोः
यदेकोने तस्मिन् निजमुदहरन्नेत्रकमलम् ।
गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषा
त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ॥
(शिव-महिम्नः स्तोत्रे १९ पद्यम्)

सङ्कल्पः

ममोपात्त-समस्त-दुरित-क्षय-द्वारा श्री-परमेश्वर-प्रीत्यर्थम् – बहु-स्तरे अस्मिन् मानव-समाजे दम्पतिषु भ्रातृषु स्वसृषु मातृषु पितृषु पुत्रेषु दुहितृषु
एवमादि-कुटुम्ब-परिवारेषु सखिषु स्थापनेषु जन-समुदायेषु राज्येषु राष्ट्रेषु इत्येवं जनानां परस्परम्
अविश्वास-अप्रीति-प्रभृतिभिः कारणैः अनानुकूल्य-प्रातिकूल्य-कलह-भेद-भाव-विच्छेद-शत्रु-भाव-युद्धादीनाम्
अनिष्टानां सम्भाव्यमानतया श्री-परमेश्वरस्य प्रसादेन तस्य सर्वस्य परिहारार्थम् “जनन्याः पृथिव्याः काम-दुघायाः
जनकस्य देवस्य च सकल-दयालोः शिशवः वयम्” इति भावस्य उत्पत्त्या सर्वेषां परस्पर-आर्जव-प्रीति-विश्वास-मृदु-वचनता-आनुकूल्य-ऐक्य-भाव-सिद्ध्यर्थम्
सर्वेषां परस्पर-सहयोगेन परस्पर-उपकारेण परस्पर-रक्षणेन ऐहिक-आमुष्मिक-पुरुषार्थ-प्राप्तेः मार्गे अधर्म-त्याग-पूर्वक-धर्म-परिपालन-आत्मके
गमनार्थम् तद्-द्वारा सर्वेषां शान्त-सुखमय-समृद्ध-जीवन-सिद्ध्यर्थं दुःख-भाक्त्व-परिहारार्थं सुखित्व-निरामयत्व-भद्र-दर्शकत्व-सिद्ध्यर्थं च श्रीमत्-लिङ्ग-महापुराण-प्रोक्त-विष्णु-कृत-शिव-सहस्रनाम-स्तोत्र-पारायणं करिष्ये।

अस्य श्री-शिव-सहस्र-नाम-स्तोत्र-महा-मन्त्रस्य श्री-विष्णुः ऋषिः, अनुष्टुप् छन्दः, परमात्मा श्री-शङ्करो देवता।

॥ध्यानम्॥

मूले कल्प-द्रुमस्य द्रुत-कनक-निभं चारु-पद्मा·सन-स्थं`
वामा·ङ्का·रूढ-गौरी-निबिड-कुच-भरा·भोग-गाढो·पगूढम् ।
नाना·लङ्कार-कान्तं वर-परशु-मृगा·भीति-हस्तं त्रि-नेत्रं
वन्दे बाले·न्दु-मौलिं गज-वदन-गुहा·श्लिष्ट-पार्श्वं महे·शम् ॥

स्तोत्रम्

भवः शिवो·हरो·रुद्रः पुरुषः पद्म-लोचनः ।
अर्थितव्यः सदा·चारः सर्व-शम्भु-महे·श्वरः ॥ १ ॥
ईश्वरः स्थाणु·रीशानः सहस्राक्षः सहस्रपात् ।
वरीयान् वर-दो·वन्द्यः शं-करः पर-मे·श्वरः ॥ २ ॥
गङ्गा-धरः शूल-धरः परा·र्थै·क-प्रयोजनः ।
सर्व-ज्ञः सर्व-देवा·दि-गिरि-धन्वा जटा-धरः ॥ ३ ॥
चन्द्रा·पीड·श्चन्द्र-मौलि·र्विद्वान् विश्वा·मरे·श्वरः ।
वेदान्त-सार-सन्दोहः कपाली नील-लोहितः ॥ ४ ॥
ध्याना·धारोऽपरिच्छेद्यो·गौरी-भर्ता गणे·श्वरः ।
अष्ट-मूर्ति·र्विश्व-मूर्ति·स्त्रि-वर्गः स्वर्ग-साधनः ॥ ५ ॥
ज्ञान-गम्यो·दृढ-प्रज्ञो·देव-देव·स्त्रि-लोचनः ।
वामदेवो·महा-देवः पाण्डुः परिदृढोऽ-दृढः ॥ ६ ॥
विश्व-रूपो·विरूपा·क्षो·वा·गीशः शुचि·रन्तरः ।
सर्व-प्रणय-संवादी वृषा·ङ्को·वृष-वाहनः ॥ ७ ॥
ईशः पिनाकी खट्वा·ङ्गी चित्र-वेष·श्चिरन्तनः ।
तमो·हरो·महा-योगी गोप्ता ब्रह्मा·ङ्ग-हृ·ज्जटी ॥ ८ ॥
काल-कालः कृत्ति-वासाः सु-भगः प्रणवा·त्मकः ।
उन्मत्त-वेष·श्चक्षुष्यो·दुर्वासाः स्मर-शासनः ॥ ९ ॥
दृढा·युधः स्कन्द-गुरुः परमेष्ठी परा·यणः ।
अ·नादि-मध्य-निधनो·गिरि-शो·गिरि-बान्धवः ॥ १० ॥
कुबेर-बन्धुः श्री-कण्ठो·लोक-वर्णो·त्तमो·त्तमः ।
सामान्य-देवः कोदण्डी नील-कण्ठः परश्वधी ॥ ११ ॥
विशाला·क्षो·मृग-व्याधः सुरे·शः सूर्य-तापनः ।
धर्म-कर्मा·क्षमः क्षेत्रं भगवान् भग-नेत्र-भित् ॥ १२ ॥
उग्रः पशु-पति·स्तार्क्ष्य-प्रिय-भक्तः प्रियं-वदः ।
दान्तो·दया·करो·दक्षः कपर्दी काम-शासनः ॥ १३ ॥
श्मशान-निलयः सूक्ष्मः श्मशान-स्थो·महे·श्वरः ।
लोक-कर्ता भूत-पति·र्महा-कर्ता महौ·षधी ॥ १४ ॥
उत्तरो·गो-पति·र्गोप्ता ज्ञान-गम्यः पुरातनः ।
नीतिः सु-नीतिः शुद्धा·त्मा सोम-सोम-रतः सुखी ॥ १५ ॥
सोम-पोऽमृत-पः सोमो·महा-नीति·र्महा-मतिः ।
अजात-शत्रु·रालोकः सम्भाव्यो·हव्य-वाहनः ॥ १६ ॥
लोक-कारो·वेद-कारः सूत्र-कारः सनातनः ।
मह·र्षिः कपिला·चार्यो·विश्व-दीप्ति·स्त्रि-लोचनः ॥ १७ ॥
पिनाक-पाणि·र्भू·र्देवः स्वस्ति-दः स्वस्ति-कृत् सदा ।
त्रि-धामा सौभ-गः शर्व-सर्व-ज्ञः सर्व-गोचरः ॥ १८ ॥
ब्रह्म-धृग्-विश्व-सृक्-स्वर्गः कर्णिकारः प्रियः कविः ।
शाखो·विशाखो·गो-शाखः शिवो·नै·कः क्रतुः समः ॥ १९ ॥
गङ्गा-प्लवो·दको·भावः सकलः स्थपति-स्थिरः ।
विजिता·त्मा विधेया·त्मा भूत-वाहन-सारथिः ॥ २० ॥
स-गणो·गण-कार्य·श्च सुकीर्ति·श्छिन्न-संशयः ।
काम-देवः काम-पालो·भस्मो·द्धूलित-विग्रहः ॥ २१ ॥
भस्म-प्रियो·भस्म-शायी कामी कान्तः कृता·गमः ।
स-मा·युक्तो·निवृत्ता·त्मा धर्म-युक्तः सदा-शिवः ॥ २२ ॥
चतु·र्मुख·श्चतु·र्बाहु·र्दुरावासो·दुरासदः ।
दुर्गमो·दुर्लभो·दुर्गः सर्वा·युध-विशारदः ॥ २३ ॥
अध्यात्म-योग-निलयः सुतन्तु·स्तन्तु-वर्धनः ।
शुभा·ङ्गो·लोक-सारङ्गो·जग·दीशोऽमृता·शनः ॥ २४ ॥
भस्म-शुद्धि-करो·मेरु·रोजस्वी शुद्ध-विग्रहः ।
हिरण्य-रेता·स्तरणि·र्मरीचि·र्महिमा·लयः ॥ २५ ॥
महा-ह्रदो·महा-गर्भः सिद्ध-वृन्दार-वन्दितः ।
व्याघ्र-चर्म-धरो·व्याली महा-भूतो·महा-निधिः ॥ २६ ॥
अमृता·ङ्गोऽमृत-वपुः पञ्च-यज्ञः प्रभञ्जनः ।
पञ्च-विंशति-तत्त्व-ज्ञः पारिजातः परा·वरः ॥ २७ ॥
सुलभः सुव्रतः शूरो·वाङ्मयै·क-निधि·र्निधिः ।
वर्णा·श्रम-गुरु·र्वर्णी शत्रु-जि·च्छत्रु-तापनः ॥ २८ ॥
आश्रमः क्षपणः क्षामो·ज्ञान-वा·नचला·चलः ।
प्रमाण-भूतो·दुर्ज्ञेयः सु-पर्णो·वायु-वाहनः ॥ २९ ॥
धनु·र्धरो·धनु·र्वेदो·गुण-राशि·र्गुणा·करः ।
अनन्त-दृष्टि·रानन्दो·दण्डो·दमयिता दमः ॥ ३० ॥
अभिवाद्यो·महा·चार्यो·विश्व-कर्मा विशारदः ।
वीत-रागो·विनीता·त्मा तपस्वी भूत-भावनः ॥ ३१ ॥
उन्मत्त-वेषः प्रच्छन्नो·जित-कामोऽजित-प्रियः ।
कल्याण-प्रकृतिः कल्पः सर्व-लोक-प्रजा-पतिः ॥ ३२ ॥
तपः-स्वी तारको·धी-मान् प्रधान-प्रभु·रव्ययः ।
लोक-पालोऽन्त·र्हिता·त्मा कल्पा·दिः कमले·क्षणः ॥ ३३ ॥
वेद-शास्त्रा·र्थ-तत्त्व-ज्ञो·नियमो·नियमा·श्रयः ।
चन्द्रः सूर्यः शनिः केतु·र्वि-रामो·विद्रुम-च्छविः ॥ ३४ ॥
भक्ति-गम्यः पर-ब्रह्म-मृग-बाणा·र्पणोऽनघः ।
अद्रि-राजा·लयः का·न्तः परमा·त्मा जगद्-गुरुः ॥ ३५ ॥
सर्व-कर्मा·चल·स्त्वष्टा मङ्गल्यो·मङ्गला·वृतः ।
महा-तपा·दीर्घ-तपाः स्थविष्ठः स्थविरो·ध्रुवः ॥ ३६ ॥
अहः संवत्सरो·व्याप्तिः प्रमाणं पर-मं तपः ।
संवत्सर-करो·मन्त्रः प्रत्ययः सर्व-दर्शनः ॥ ३७ ॥
अजः सर्वे·श्वरः स्निग्धो·महा-रेता·महा-बलः ।
योगी योग्यो·महा-रेताः सिद्धः सर्वा·दि·रग्नि-दः ॥ ३८ ॥
वसु·र्वसु-मनाः सत्य-सर्व-पाप-हरो·ह-रः ।
अमृतः शाश्वतः शान्तो·बाण-हस्तः प्रताप-वान् ॥ ३९ ॥
कमण्डलु-धरो·धन्वी वेदा·ङ्गो·वेद-वि·न्मुनिः ।
भ्राजिष्णु·र्भोजनं भोक्ता लोक-नेता दुराधरः ॥ ४० ॥
अती·न्द्रियो·महा-मायः सर्वा·वास·श्चतु·ष्पथः ।
काल-योगी महा-नादो·महो·त्साहो·महा-बलः ॥ ४१ ॥
महा-बुद्धि·र्महा-वीर्यो·भूत-चारी पुरं·दरः ।
निशा-चरः प्रेत-चारि-महा-शक्ति·र्महा-द्युतिः ॥ ४२ ॥
अनिर्देश्य-वपुः श्री-मान् सर्व-हा·र्यमितो·गतिः ।
बहु-श्रुतो·बहु-मयो·नियता·त्मा भवो·द्भवः ॥ ४३ ॥
ओज·स्तेजो·द्युति-करो·नर्तकः सर्व-कामकः ।
नृत्य-प्रियो·नृत्य-नृत्यः प्रकाशा·त्मा प्रतापनः ॥ ४४ ॥
बुद्ध-स्पष्टा·क्षरो·मन्त्रः स·न्मानः सार-सम्प्लवः ।
युगा·दि-कृद् युगा·वर्तो·गम्भीरो·वृष-वाहनः ॥ ४५ ॥
इष्टो·विशिष्टः शिष्टे·ष्टः शरभः शर-भो·धनुः ।
अपां निधि·रधिष्ठान-विजयो·जय-काल-वित् ॥ ४६ ॥
प्रतिष्ठितः प्रमाण-ज्ञो·हिरण्य-कवचो·हरिः ।
विरोचनः सुर-गणो·विद्ये·शो·विबुधा·श्रयः ॥ ४७ ॥
बाल-रूपो·बलो·न्माथी विवर्तो·गहनो·गुरुः ।
करणं कारणं कर्ता सर्व-बन्ध-विमोचनः ॥ ४८ ॥
विद्वत्-तमो·वीत-भयो·विश्व-भर्ता निशा-करः ।
व्यवसायो·व्यवस्थानः स्थान-दो·जग·दादि-जः ॥ ४९ ॥
दुन्दुभो·ललितो·विश्वो·भवा·त्मा·त्मनि संस्थितः ।
वीरे·श्वरो·वीरभद्रो·वीर-हा वीर-भृद्-विराट् ॥ ५० ॥
वीर-चूडा-मणि·र्वेत्ता तीव्र-नादो·नदी-धरः ।
आज्ञा-धार·स्त्रिशूली च शिपि-विष्टः शिवा·लयः ॥ ५१ ॥
वालखिल्यो·महा-चाप·स्तिग्मां·शु·र्निधि·रव्ययः ।
अभिरामः सु-शरणः सुब्रह्मण्यः सुधा-पतिः ॥ ५२ ॥
मघवान् कौशिको·गो-मान् वि-श्रामः सर्व-शासनः ।
ललाटा·क्षो·विश्व-देहः सारः संसार-चक्र-भृत् ॥ ५३ ॥
अमोघ-दण्डी मध्य-स्थो·हिरण्यो·ब्रह्म-वर्चसी ।
परमा·र्थः पर-मयः शम्बरो·व्याघ्र-कोऽनलः ॥ ५४ ॥
रुचि·र्वर-रुचि·र्वन्द्यो·वाच·स्पति·रह·र्पतिः ।
रवि·र्विरोचनः स्कन्धः शास्ता वैवस्वतोऽजनः ॥ ५५ ॥
युक्ति·रुन्नत-कीर्ति·श्च शान्त-रागः परा-जयः ।
कैलास-पति-कामा·रिः सविता रवि-लोचनः ॥ ५६ ॥
विद्वत्-तमो·वीत-भयो·विश्व-हर्ताऽनिवारितः ।
नित्यो·नियत-कल्याणः पुण्य-श्रवण-कीर्तनः ॥ ५७ ॥
दूर-श्रवा·विश्व-सहो·ध्येयो·दुःस्वप्न-नाशनः ।
उत्तारको·दुष्कृति-हा दुर्धर्षो·दुःसहोऽभयः ॥ ५८ ॥
अनादि·र्भू·र्भुवो·लक्ष्मीः किरीटि-त्रिदशा·धिपः ।
विश्व-गोप्ता विश्व-भर्ता सुधीरो·रुचिरा·ङ्गदः ॥ ५९ ॥
जननो·जन-जन्मा·दिः प्रीति-मान् नीति-मान् नयः ।
विशिष्टः काश्यपो·भानु·र्भीमो·भीम-पराक्रमः ॥ ६० ॥
प्रणवः सप्तधा-चारो·महा-कायो·महा-धनुः ।
जन्मा·धिपो·महा-देवः सकला·गम-पार-गः ॥ ६१ ॥
तत्त्वा·तत्त्व-विवेका·त्मा विभूष्णु·र्भूति-भूषणः ।
ऋषि·र्ब्राह्मण-वि·ज्जिष्णु·र्जन्म-मृत्यु-जरा·तिगः ॥ ६२ ॥
यज्ञो·यज्ञ-पति·र्यज्वा यज्ञा·न्तोऽमोघ-विक्रमः ।
महे·न्द्रो·दुर्भरः सेनी यज्ञा·ङ्गो·यज्ञ-वाहनः ॥ ६३ ॥
पञ्च-ब्रह्म-समुत्पत्ति·र्विश्वे·शो·विमलो·दयः ।
आत्म-योनि·र·ना·द्यन्तः·षड्विंशत्-सप्त-लोक-धृक् ॥ ६४ ॥
गायत्री-वल्लभः प्रांशु·र्विश्वा·वासः प्रभा-करः ।
शिशु·र्गिरि-रतः सम्राट्-सुषेणः सुर-शत्रु-हा ॥ ६५ ॥
अ-मोघोऽरिष्ट-मथनो·मुकुन्दो·विगत-ज्वरः ।
स्वयं-ज्योति·रनु-ज्योति·रात्म-ज्योति·रचञ्चलः ॥ ६६ ॥
पिङ्गलः कपिल-श्मश्रुः शास्त्र-नेत्र-त्रयी-तनुः ।
ज्ञान-स्कन्धो·महा-ज्ञानी निरुत्पत्ति·रुपप्लवः ॥ ६७ ॥
भगो·विवस्वा·नादित्यो·योगा·चार्यो·बृहस्पतिः ।
उदार-कीर्ति·रुद्योगी सद्-योगी स·दस·न्मयः ॥ ६८ ॥
नक्षत्र-माली राके·शः सा·धिष्ठानः ष·डाश्रयः ।
पवित्र-पाणिः पापा·रि·र्मणि-पूरो·मनो·गतिः ॥ ६९ ॥
हृत्-पुण्डरीक·मासीनः शुक्लः शान्तो·वृषा-कपिः ।
विष्णु·र्ग्रह-पतिः कृष्णः समर्थोऽर्थन-नाशनः ॥ ७० ॥
अधर्म-शत्रु·रक्षय्यः पुरु-हूतः पुरु-ष्टुतः ।
ब्रह्म-गर्भो·बृहद्-गर्भो·धर्म-धेनु·र्धना·गमः ॥ ७१ ॥
जग·द्धितै·षि-सुगतः कुमारः कुशला·गमः ।
हिरण्य-वर्णो·ज्योतिष्मान् नाना-भूत-धरो·ध्वनिः ॥ ७२ ॥
अरोगो·नियमा·ध्यक्षो·विश्वामित्रो·द्विजो·त्तमः ।
बृह·ज्ज्योतिः सुधामा च महा-ज्योति·रनुत्तमः ॥ ७३ ॥
मातामहो·मातरिश्वा नभस्वान् नाग-हार-धृक् ।
पुलस्त्यः पुलहोऽगस्त्यो·जातूकर्ण्यः पराशरः ॥ ७४ ॥
निरावरण-धर्म-ज्ञो·विरिञ्चो·विष्टर-श्रवाः ।
आत्म-भू·रनिरुद्धोऽत्रि-ज्ञान-मूर्ति·र्महा-यशाः ॥ ७५ ॥
लोक-चूडामणि·र्वीर·श्चण्ड-सत्य-पराक्रमः ।
व्याल-कल्पो·महा-कल्पो·महा-वृक्षः कला-धरः ॥ ७६ ॥
अलं-करिष्णु·स्त्वचलो·रोचिष्णु·र्विक्रमो·त्तमः ।
आशु-शब्द-पति·र्वेगी प्लवनः शिखि-सारथिः ॥ ७७ ॥
असंसृष्टोऽतिथिः शक्रः प्रमाथी पाप-नाशनः ।
वसु-श्रवाः कव्य-वाहः प्रतप्तो·विश्व-भोजनः ॥ ७८ ॥
जर्यो·जरा·धि-शमनो·लोहित·श्च तनूनपात् ।
पृष·दश्वो·नभो·योनिः सुप्रतीक·स्तमिस्र-हा ॥ ७९ ॥
निदाघ·स्तपनो·मेघः पक्षः पर-पुरं-जयः ।
मुखा·निलः सुनिष्पन्नः सुरभिः शिशिरा·त्मकः ॥ ८० ॥
वसन्तो·माधवो·ग्रीष्मो·नभस्यो·बीज-वाहनः ।
अङ्गिरा·मुनि·रात्रेयो·वि-मलो·विश्व-वाहनः ॥ ८१ ॥
पावनः पुरुजि·च्छक्र·स्त्रि-विद्यो·नर-वाहनः ।
मनो-बुद्धि·रहङ्कारः क्षेत्र-ज्ञः क्षेत्र-पालकः ॥ ८२ ॥
तेजो·निधि·र्ज्ञान-निधि·र्विपाको·विघ्न-कारकः ।
अ-धरोऽनुत्तरो·ज्ञेयो·ज्येष्ठो·निःश्रेयसा·लयः ॥ ८३ ॥
शैलो·नग·स्तनु·र्दोहो·दानवा·रि·ररिं-दमः ।
चारु-धी·र्जनक·श्चारु-विशल्यो·लोक-शल्य-कृत् ॥ ८४ ॥
चतु·र्वेद·श्चतु·र्भाव·श्चतुर·श्चतुर-प्रियः ।
आम्नायोऽथ समा·म्नाय·स्तीर्थ-देव-शिवा·लयः ॥ ८५ ॥
बहु-रूपो·महा-रूपः सर्व-रूप·श्चरा·चरः ।
न्याय-निर्वाहको·न्यायो·न्याय-गम्यो·नि·रञ्जनः ॥ ८६ ॥
सहस्र-मूर्धा देवे·न्द्रः सर्व-शस्त्र-प्रभञ्जनः ।
मुण्डो·वि-रूपो·वि-कृतो·दण्डी दान्तो·गुणो·त्तमः ॥ ८७ ॥
पिङ्गला·क्षोऽथ ह·र्यक्षो·नील-ग्रीवो·नि·रामयः ।
सहस्र-बाहुः सर्वे·शः शरण्यः सर्व-लोक-भृत् ॥ ८८ ॥
पद्मा·सनः परं-ज्योतिः परा·वर-परं-फलः ।
पद्म-गर्भो·महा-गर्भो·विश्व-गर्भो·विचक्षणः ॥ ८९ ॥
परा·वर-ज्ञो·बीजे·शः सु-मुखः सु-महा-स्वनः ।
देवा·सुर-गुरु·र्देवो·देवा·सुर-नमस्कृतः ॥ ९० ॥
देवा·सुर-महा-मात्रो·देवा·सुर-महा·श्रयः ।
देवा·दि-देवो·देव·र्षि-देवा·सुर-वर-प्रदः ॥ ९१ ॥
देवा·सुरे·श्वरो·दिव्यो·देवा·सुर-महे·श्वरः ।
सर्व-देव-मयोऽचिन्त्यो·देवता·त्माऽऽत्म-सम्भवः ॥ ९२ ॥
ईड्योऽनीशः सुर-व्याघ्रो·देव-सिंहो·दिवा-करः ।
विबुधा·ग्र-वर-श्रेष्ठः सर्व-देवो·त्तमो·त्तमः ॥ ९३ ॥
शिव-ज्ञान-रतः श्री-मान् शिखि-श्री-पर्वत-प्रियः ।
जय-स्तम्भो·विशिष्ट·म्भो·नरसिंह-निपातनः ॥ ९४ ॥
ब्रह्म-चारी लोक-चारी धर्म-चारी धना·धिपः ।
नन्दी नन्दी·श्वरो·नग्नो·नग्न-व्रत-धरः शुचिः ॥ ९५ ॥
लिङ्गा·ध्यक्षः सुरा·ध्यक्षो·युगा·ध्यक्षो·युगा·वहः ।
स्व-वशः स-वशः स्वर्ग-स्वरः स्वर-मय-स्वनः ॥ ९६ ॥
बीजा·ध्यक्षो·बीज-कर्ता धन-कृद्-धर्म-वर्धनः ।
दम्भोऽदम्भो·महा-दम्भः सर्व-भूत-महे·श्वरः ॥ ९७ ॥
श्मशान-निलय·स्तिष्यः सेतु·रप्रतिमा·कृतिः ।
लोको·त्तर-स्फुटा·लोक·स्त्र्यम्बको·नाग-भूषणः ॥ ९८ ॥
अन्धका·रि·र्मख-द्वेषी विष्णु-कन्धर-पातनः ।
वीत-दोषोऽक्षय-गुणो·दक्षा·रिः पूष-दन्त-हृत् ॥ ९९ ॥
धू·र्जटिः खण्ड-परशुः स-कलो·निष्कलोऽनघः ।
आ-धारः सकला·धारः पाण्डुरा·भो·मृडो·नटः ॥ १०० ॥
पूर्णः पूरयिता पुण्यः सु-कुमारः सु-लोचनः ।
साम-गेयः प्रिय-करः पुण्य-कीर्ति·र-नाम-यः ॥ १०१ ॥
मनो·जव·स्तीर्थ-करो·जटिलो·जीविते·श्वरः ।
जीविता·न्त-करो·नि-त्यो·वसु-रेता·वसु-प्रियः ॥ १०२ ॥
सद्-गतिः सत्-कृतिः सक्तः काल-कण्ठः कला-धरः ।
मानी मान्यो·महा-कालः सद्-भूतिः सत्-परा·यणः ॥ १०३ ॥
चन्द्र-सञ्जीवनः शास्ता लोक-गूढोऽमरा·धिपः ।
लोक-बन्धु·र्लोक-नाथः कृत-ज्ञः कृति-भूषणः ॥ १०४ ॥
अ·नपा·य्यक्षरः का·न्तः सर्व-शास्त्र-भृतां वरः ।
तेजो·मयो·द्युति-धरो·लोक-मायोऽग्र-णी·रणुः ॥ १०५ ॥
शुचि-स्मितः प्रसन्ना·त्मा दुर्जयो·दुरतिक्रमः ।
ज्योति·र्मयो·निराकारो·जग·न्नाथो·जले·श्वरः ॥ १०६ ॥
तुम्ब-वीणी महा-कायो·वि-शोकः शोक-नाशनः ।
त्रि-लोका·त्मा त्रि-लोके·शः शुद्धः शुद्धी·रथा·क्ष-जः ॥ १०७ ॥
अव्यक्त-लक्षणोऽ-व्यक्तो·व्यक्ता·व्यक्तो·विशां पतिः ।
वर-शीलो·वर-तुलो·मानो·मान-धनो·मयः ॥ १०८ ॥
ब्रह्मा विष्णुः प्रजा-पालो·हंसो·हंस-गति·र्यमः ।
वेधा·धाता विधाता च~ अत्ता हर्ता चतु·र्मुखः ॥ १०९ ॥
कैलास-शिखरा·वासी सर्वा·वासी सतां गतिः ।
हिरण्य-गर्भो·हरिणः पुरुषः पूर्व-जः पिता ॥ ११० ॥
भूता·लयो·भूत-पति·र्भूति-दो·भुवने·श्वरः ।
संयोगी योग-विद्-ब्रह्मा ब्रह्मण्यो·ब्राह्मण-प्रियः ॥ १११ ॥
देव-प्रियो·देव-नाथो·देव-ज्ञो·देव-चिन्तकः ।
विषमा·क्षः कला·ध्यक्षो·वृषा·ङ्को·वृष-वर्धनः ॥ ११२ ॥
नि·र्मदो·नि·रहङ्कारो·नि·र्मोहो·नि·रुपद्रवः ।
दर्प-हा दर्पितो·दृप्तः सर्व·र्तु-परिवर्तकः ॥ ११३ ॥
सप्त-जिह्वः सहस्रा·र्चिः स्निग्धः प्रकृति-दक्षिणः ।
भूत-भव्य-भव·न्नाथः प्रभवो·भ्रान्ति-नाशनः ॥ ११४ ॥
अर्थोऽनर्थो·महा-कोशः पर-कार्यै·क-पण्डितः ।
नि·ष्कण्टकः कृता·नन्दो·नि·र्व्याजो·व्याज-मर्दनः ॥ ११५ ॥
सत्त्ववान् सात्त्विकः सत्य-कीर्ति-स्तम्भ-कृता·गमः ।
अकम्पितो·गुण-ग्राही नै·का·त्मा नै·क-कर्म-कृत् ॥ ११६ ॥
सु-प्रीतः सु-मुखः सूक्ष्मः सु-करो·दक्षिणोऽनलः ।
स्कन्धः स्कन्ध-धरो·धुर्यः प्रकटः प्रीति-वर्धनः ॥ ११७ ॥
अपराजितः सर्व-सहो·विदग्धः सर्व-वाहनः ।
अधृतः स्व-धृतः साध्यः पूर्त-मूर्ति·र्यशो·धरः ॥ ११८ ॥
वराह-शृङ्ग-धृग् वायु·र्बलवा·नेक-नायकः ।
श्रुति-प्रकाशः श्रुति-मा·नेक-बन्धु·रनेक-धृक् ॥ ११९ ॥
श्री-वल्लभ-शिवा·रम्भः शान्त-भद्रः समञ्जसः ।
भू-शयो·भूति-कृद्-भूति·र्भूषणो·भूत-वाहनः ॥ १२० ॥
अकायो·भक्त-काय-स्थः काल-ज्ञानी कला-वपुः ।
सत्य-व्रत-महा-त्यागी निष्ठा-शान्ति-परा·यणः ॥ १२१ ॥
परा·र्थ-वृत्ति·र्वर-दो·विविक्तः श्रुति-सागरः ।
अनिर्विण्णो·गुण-ग्राही कलङ्का·ङ्कः कलङ्क-हा ॥ १२२ ॥
स्वभाव-रुद्-द्रो·मध्य-स्थः शत्रु-घ्नो·मध्य-नाशकः ।
शिखण्डी कवची शूली चण्डी मुण्डी च कुण्डली ॥ १२३ ॥
मेखली कवची खड्गी मायी संसार-सारथिः ।
अमृत्युः सर्व-दृक् सिंह·स्तेजो-राशि·र्महा-मणिः ॥ १२४ ॥
अ-सङ्ख्येयोऽप्रमेया·त्मा वीर्यवान् कार्य-कोविदः ।
वेद्यो·वेदा·र्थ-विद्-गोप्ता सर्वा·चारो·मुनी·श्वरः ॥ १२५ ॥
अ-नुत्-तमो·दुराधर्षो·मधुरः प्रिय-दर्शनः ।
सुरे·शः शरणं सर्वः शब्द-ब्रह्म-सतां गतिः ॥ १२६ ॥
काल-भक्षः कलङ्का·रिः कङ्कणी-कृत-वासुकिः ।
महे·ष्वासो·मही-भर्ता नि·ष्कलङ्को·वि-शृङ्खलः ॥ १२७ ॥
द्यु-मणि·स्तरणि·र्धन्यः सिद्धि-दः सिद्धि-साधनः ।
निवृत्तः संवृतः शिल्पो·व्यूढो·रस्को·महा-भुजः ॥ १२८ ॥
एक-ज्योति·र्निरातङ्को·नरो·नारायण-प्रियः ।
नि·र्लेपो·नि·ष्प्रपञ्चा·त्मा नि·र्व्यग्रो·व्यग्र-नाशनः ॥ १२९ ॥
स्तव्य-स्तव-प्रियः स्तोता व्यास-मूर्ति·रनाकुलः ।
निरवद्य-पदो·पायो·विद्या-राशि·रविक्रमः ॥ १३० ॥
प्रशान्त-बुद्धि·रक्षुद्रः क्षुद्र-हा नित्य-सुन्दरः ।
धैर्या·ग्र्य-धुर्यो·धात्री·शः शाकल्यः शर्वरी-पतिः ॥ १३१ ॥
परमा·र्थ-गुरु·र्दृष्टि·र्गुरु·राश्रित-वत्सलः ।
रसो·रस-ज्ञः सर्व-ज्ञः सर्व-सत्त्वा·वलम्बनः ॥ १३२ ॥

॥ इति श्री-लिङ्ग-महा-पुराणे पूर्व-भागे अष्टनवतितमे अध्याये भगवता विष्णुना प्रोक्तं श्री-शिव-सहस्र-नाम-स्तोत्रम् ॥