Menu

Shri Jagadguru Navaratnamalika

श्रीजगद्गुरुनवरत्नमालिका

महामहोपाध्याय वेदान्तकेसरि ब्रह्मश्री प. गणपति शास्त्रिणः अनुजेन शिष्येण च पञ्चापगेश शास्त्रिणा विरचितम्

श्रीमत्काञ्चिपुरीप्रसिद्धविलसच्छ्रीकामकोट्याख्यस-
त्पीठेशोऽखिललोकवन्दितपदो योऽद्वैतविद्यागुरुः ।
पङ्केरुड्-रुचिशिक्षकस्वचरणो यो राजते सन्ततं
श्रीमाञ्शंकरदेशिकः स भगवान्संपालयत्वाशु माम् ॥ १ ॥

शङ्कन्ते भुवि यं विलोक्य विबुधा वाणी निजं वैभवं
सम्यक्ख्यापयितुं तिरोहिततरं यद्रूपमाप्यस्थया ।
चाम्पेयद्युतिखण्डनादरभृता मूर्त्या विभातीति तं
वन्दे श्रीगुरुसार्वभौममनिशं विख्यातकीर्त्युज्ज्वलम् ॥ २ ॥

कल्याणाय समस्तलोकविततेः श्रीरङ्गनाथोज्ज्वल-
त्क्षेत्रप्राग्दिशि च श्रियायुजितपस्तीर्थाभिध क्षेत्रके ।
पद्मेशाचार्यमहागुरोः प्रतिकृतिर्येन प्रतिष्ठापिता
तेन श्रीगुरुणा कदा सकरुणं दृश्यो भविष्याम्यहम् ॥ ३ ॥

रक्षादक्षकृपाजुषे निजयश:कृष्टामृतांशुत्विषे
चाज्ञानोत्थतमोमुषे कृतजनौघातङ्कमारद्विषे ।
गेयस्वादुवचःपुषे सुमहिताम्भोजेशपुत्रद्विषे
तस्मै सद्वपुषे नमोऽस्तु सततं गुर्वाख्यकज्योतिषे ॥ ४ ॥

गुण्याच्छास्त्रसमीरिताखिललसत्सद्धर्मबृन्दं क्रमा-
द्यस्मात्सर्वजनाः सभक्तिविनयं गृह्णन्ति नि:संशयम् ।
शस्तं यत्प्रभवो विभाति च यशोहंसो दिगन्ताङ्गणे
तस्माल्लोकगुरोः परो भवति कस्त्रातुं पटुर्मामिमम् ॥ ५ ॥

रुद्धवा यस्य पदाम्बुजे कृतनतिः संसारतापं द्रुतं
देहान्ते च तनोति निर्मलपदं सच्चित्सुखैकात्मकम् ।
कल्याणी करुणोज्ज्वला विजयते यस्यानिशं दृग्युगी
तस्याहं जगतां गुरोः पदपयोजातं करोम्यान्तरे ॥ ६ ॥

राजद्राजशिखामणौ प्रकुपितेऽप्यव्याजमाबद्धया
भक्त्या यत्र निजेप्सितं च सकलं लोका भजन्ते मुदा ।
विख्यातेऽखिलशास्त्रबृन्दमनिशं यस्मिन्परिक्रीडते
तस्मिँल्लोकगुरौ मदीयहृदयं रंरम्यतां सादरम् ॥ ७ ॥

भास्वल्लोकगुरुप्रतिष्ठितमहापीठाधिनाथ प्रभो
भक्ताभीष्टफलप्रदानहसितस्वाराट्तरुप्राभव ।
कृत्स्नं चान्यमतं निहत्य कलयन्नद्वैतमेकं स्थिरं
श्रीमद्देशिक लोकपूज्यचरण त्वामानतोऽस्म्यन्वहम् ॥ ८ ॥

तिष्ठत्यात्मस्वरूपे य इह कलितधीर्यं फणन्तीशरूपं
रक्ष्यन्ते येन सर्वे विदधति सततं चापि यस्मै प्रणामान् ।
तद्यस्माद्धर्मबृन्दं प्रभवति महिता यस्य बुद्धिः सुसूक्ष्मा
यस्मिन्राजन्ति रम्याः सकलगुणगणा देशिकेश त्वमव्याः ॥ ९ ॥

नवनववरवर्णैमञ्जुलां साधुवृत्तां
दृढतररचितैस्तां गुम्भितां भक्तिसूत्रैः ।
कलयति नवरत्नैः कॢप्तमालां प्रमोदा-
दधिगुरुवरकण्ठं शास्त्रिपञ्चापगेशः ॥ १० ॥

मालापद्याद्यवर्णैर्यः प्रकाशत इतीरितः ।
उत्तारार्थादिमैरुक्ता यत्कृता तं स रक्षतु ॥ ११ ॥॥ इति श्रीजगद्गुरुनवरत्नमालिका संपूर्णा ॥